________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 143 // 164-168 धोलोकादीनां च भेदपरिज्ञाने शिष्यव्युत्पत्तिं पश्यन्नाह [1] उपक्रमः। अहोलोयखेत्ताणुपुव्वी तिविहा पण्णत्ता, तंजहा- पुव्वाणुपुव्वी 1 पच्छाणुपुव्वी 2 अणाणुपुव्वी ॥सूत्रम् 164 // शा० उपक्रमः। से किंतं पुव्वाणुपुव्वी? 2 रयणप्पभा 1 सक्करप्पभा 2 वालुयप्पभा 3 पंकप्पभा 4 धूमप्पभा 5 तमप्पभा 6 तमतमप्पभा 7, सेतं |1.1 आनुपूर्वी। पुव्वाणुपुव्वी // सूत्रम् 165 // सूत्रम् से किंतं पच्छाणुपुव्वी? 2 तमतमा, 7 जाव रयणप्पभा 1, सेतं पच्छाणुपुष्वी॥ सूत्रम् 166 // से किं तं अणाणुपुव्वी? 2 एयाए चेव एगादियाए एगुत्तरियाए सत्तगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो, से तं क्षेत्रानुपूर्वी। १.१.४आ.१ अणाणुपुव्वी॥ सूत्रम् 167 // सङ्कह० औ० तिरियलोयखेत्ताणुपुव्वी तिविहा पण्णत्ता, तंजहा-पुव्वाणुपुव्वी १पच्छाणुपुव्वी 2 अणाणुपुव्वी ३॥सूत्रम् 168 // क्षेत्रानुपूर्वी। i. अधोलोक अहोलोक खेत्ताणुपुव्वी तिविहेत्यादि।अधोलोकक्षेत्रविषयानुपूर्वी, अधोलोक क्षेत्रानुपूर्वी, औपनिधिकीति प्रक्रमाल्लभ्यते। क्षेत्रानुपूर्वी तस्य सा त्रिविधा प्रज्ञप्ता, तद्यथेत्यादि शेषं पूर्ववद्भावनीयं यावद्रत्नप्रभेत्यादि / इन्द्रनीलादिबहुविधरत्नसम्भवान्नरकवर्ज़ प्रायो पूर्वानुपूर्वीत्यादि रत्नानांप्रभा-ज्योत्स्ना यस्यांसा रत्नप्रभा। एवं शर्कराणामुपलखण्डानांप्रभा प्रकाशनं स्वरूपेणावस्थानं यस्यांसा शर्कराप्रभा। वालुकायावालिकाया वा परुषपांशूत्कररूपाया: प्रभास्वरूपावस्थितिर्यस्यांसा वालुकाप्रभावालिकाप्रभा वेति। पङ्कस्यप्रभा यस्यां सा पंकप्रभा, प्रङ्काभद्रव्योपलक्षितेत्यर्थः / धूमस्यप्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेत्यर्थः / तमसः प्रभा यस्यां सा तमःप्रभा कृष्णद्रव्योपलक्षितेत्यर्थः / क्वचित्तमेति पाठः, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमा इति। महातमसः प्रभा इमेद्वे पदे न वर्तेते। भेदाः / // 143 //