________________ १.१.४अ.२.५ श्रीअनुयोग- सङ्खयेयभेदयोर्लोके सद्भावाव्यावगाहभेदेन च क्षेत्रभेदस्यह विवक्षितत्वादिति भावः / वृद्धबहुमतश्चायमपि पक्षो लक्ष्यते, [1] उपक्रमः। द्वारंमलधारि तत्त्वं तु केवलिनो विदन्ति / क्षेत्रस्पर्शनयोस्तु विशेष प्राग्निदर्शित एवेति / गतं स्पर्शनाद्वारमथ कालद्वारम् शा० उपक्रमः। श्रीहेमचन्द्रसूरि वृत्ति ___णेगमववहारणू आणुपुव्वीदव्वाई कालतो केवचिर होंति ?, एगदव्वं पडुच्च जहन्नेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं 1.1 आनुपूर्वी। युतम्। Pणाणादव्वाई पडुच सव्वद्धा, एवं दोण्णिवि।सूत्रम् 154 // सूत्रम् 154 // 134 // तत्र क्षेत्रावगाहपर्यायस्य प्राधान्यविवक्षया त्र्यादिप्रदेशावगाढद्रव्याणामेवानुपूर्व्यादिभाव: पूर्वमुक्तोऽतस्तेषामेवावगाँढ- 1.1.4 क्षेत्रानुपूर्वी। स्थितिकालं चिन्तयन्नाह- एणं दव्वं पडुचे त्यादि। अत्र भावना, इह द्विप्रदेशावगाढस्य, एकप्रदेशावगाढस्य वा द्रव्यस्य नै० व्य० अनौ० परिणामवैचित्र्यात्प्रदेशत्रयाद्यवगाहभवन आनुपूर्वीव्यपदेशः सञ्जातः, समयं चैकं तद्भावमनुभूय पुनस्तथैव द्विप्रदेशावगाढ क्षेत्रानु० मेकप्रदेशावगाढं वा तव्यं संजातमित्यानुपूर्व्याः समयोजघन्यावगाहस्थितिः।यदा तु तदेव द्रव्यमसंख्येयंकालं तद्भावमनुभूय अनुगमः। पुनस्तथैव द्विप्रदेशावगाढमेकप्रदेशावगाढं वाजायते तदोत्कृष्टतयाऽसङ्खयेयोऽवगाहस्थितिकालः सिद्ध्यत्यनन्तस्तुन भवति। विवक्षितैकद्रव्यस्यैकावगाहेनोत्कृष्टतोऽप्यसङ्ख्यातकालमेवावस्थानादिति। नानाद्रव्याणि तु सर्वाद्धासर्वकालमेव भवन्ति, त्र्यादिप्रदेशावगाढद्रव्यभेदानां सदैवावस्थानादिति / एवं यदा समयमेकं किञ्चिद्रव्यमेकस्मिन् प्रदेशेऽवगाढं स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदानानुपूर्व्याः समयो जघन्यावगाहस्थितिः। यदा तु तदेवासङ्ख्यातं कालं तद्रूपेण स्थित्वा ततो। व्यादिप्रदेशावगाढं भवति तदोत्कृष्टतोऽसङ्खयेयोऽवगाहस्थितिकालः। नानाद्रव्याणि तु सर्वकालमेकप्रदेशावगाढद्रव्यभेदानां / सर्वदाभावादिति / अवक्तव्यकस्य तु द्विप्रदेशावगाढस्य समयादूर्ध्वमेकस्मिंस्त्र्यादिषु वा प्रदेशेष्ववगाहप्रतिपत्तौ जघन्याः // 134 // ®चि / होइ', इति तथा, ‘एवं तिण्णिवि', इत्यधिकम्। (c) एग। 0 णियमा' इत्यधिकम् तथा ‘एवं दोणि वि' न वर्तते / 7 ह। 0 'वा' इत्यधिकम् / / Oदैव सद्भा। 1.1.4 .2.5.5 कालद्वारम्।