________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। // 133 // 836368500 तद्धर्माभिव्यक्तौ दृश्यत एव समकालं व्यपदेशभेदः, यथा खगकुन्तकवचादियुक्ते देवदत्ते खड्गी कुन्ती कवचीत्यादिरिति / [1] उपक्रमः। इह क्वचिद्वाचनान्तरे अणाणुपुव्वीदव्वाइं अवत्तव्वगदव्वाणि य जहेव हे? त्यतिदेश एव दृश्यते, तत्र हेट्ठत्ति यथाधस्ताव्यानुपूर्व्या- शा० उपक्रमः। मनयोः क्षेत्रमुक्तं तथात्रापि ज्ञातव्यमित्यर्थः। तच्च व्याख्यातमेवेत्येवमन्यत्रापि यथासम्भवं वाचनान्तरमवगन्तव्यमिति // 1.1 आनुपूर्वी। १५२॥गतं क्षेत्रद्वारम् सूत्रम् 153 (1) णेगमववहाराणं आणुपुव्वीदव्वाइं लोगस्स किं संखेजइभागं फुसंति? असंखेजति जाव सव्वलोगं फुसंति?, एगंदव्वं क्षेत्रानुपूर्वी। पडुच्च संखेजतिभागंवा फुसंति असंखेजतिभागंवा, संखेल्ने वा भागे, असंखेल्ने वा भागे, देसूर्ण वा लोगंफुसंति, णाणादव्वाई पडुच्च णियमा सव्वलोगं फुसंति, (2) अणाणुपुव्वीदव्वाई अवत्तव्वयदव्वाणि य जहा खेत्तं, नवरं फुसणा भाणियव्वा // सूत्रम् 153 // स्पर्शनाद्वारमपिचेत्थमेव निखिलं भावनीयम्, नवरमत्र कस्याश्चिद्वाचनाया अभिप्रायेणानुपूर्व्यामेकद्रव्यस्य सङ्खयेयभागादारभ्य यावद्देशोनलोकस्पर्शना भवतीति ज्ञायते। अन्यस्यास्त्वभिप्रायेण सङ्ख्येयभागादारभ्य यावत्सम्पूर्णलोकस्पर्शना स्यादित्यवसीयते, एतच्च द्वयमपि बुध्यत एव, यतो यदि मुख्यतया क्षेत्रप्रदेशानामानुपूर्वीत्वमङ्गीक्रियते तदानानुपूर्व्यवक्त-8 व्यकयोर्निरवकाशताप्रसङ्गात्पूर्ववद्देशोनता लोकस्य वाच्या / अथानुपूर्वीरूपे क्षेत्रेऽवगाढत्वादचित्तमहास्कन्धस्यैवानुपूर्वीत्वं तर्हि द्रव्यानुपूर्व्यामिवात्रापि सम्पूर्णता लोकस्य वाच्येति / नचात्रानुपूर्व्या सकलस्यापिलोकस्य स्पृष्टत्वादितरयोरवकाशाभाव इति वक्तव्यम्, एकैकप्रदेशरूपे द्विद्विप्रदेशरूपेच क्षेत्रेऽवगाढानांप्रत्येकमसङ्खयेयानांद्रव्यभेदानांसद्धावतस्तयोरपि प्रत्येकम- // 133 // / 'य' न वर्तते। 0 हिडे / 0 हेतु। 'जाव' स्थाने 'भागं फुसंति संखेज्जे भागे फुसंति', इत्यधिकम्। O...फुसइ असंखिज्जइभागं असंखिज्जइभागे-संखेन्जे भागे वा असंखेज्जे भागे वा देसूणं वा लोगं फुसइ...1 0 अवत्तव्वगदव्वाई च। औपनिधिकी। १.१.४अ.२ अनौपनिधिकी। 1.1.4.2.5 अनुगमः। |१.१.४अ.२.५.४ स्पर्शनाद्वारम्।