________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 130 // [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 152 नानुपूर्वीद्रव्याण्यप्यसङ्कयेयानीति / एवं प्रदेशद्वयेऽवगाढं बह्वपि द्रव्यं क्षेत्रत एकमेवावक्तव्यकमुक्तम्, द्विप्रदेशात्मकाच विभागा लोकेऽसङ्ख्याता भवन्त्यतस्तान्यप्यसङ्खयेयानीति // सूत्रम् १४२-१५१॥क्षेत्रद्वारे निर्वचनसूत्रे (1) णेगमववहाराणं खेत्ताणुपुव्वीदव्वाईलोगस्स कतिभागे होजा? किं संखिजइभागे वा होजा? असंखंजइभागे वा होजा? जाव सव्वलोए वा होजा?, एग दव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा, असंखेजइभागे वा होज्जा, संखेन्जेसुवा भागेषु होज्जा, असंखेजेसुवा भागेषु होज्जा, देसूणे वा लोए होज्जा, णाणादव्वाइं पडुच्च णियमा सव्वलोए होज्जा,(२) अणाणुपुव्वीदव्वाणं पुच्छा एगंदव्वं पडुच्च नो संखिज्जतिभागे होजा, असंखिज्जतिभागेहोजा, नो संखेज्जेसु० नो असंखेल्नेसु० नोसव्वलोए होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होजा, (3) एवं अवत्तव्वगदव्वाणिविभाणियव्वाणि ॥सूत्रम् 152 // एगदव्वं पडुच्च लोयस्स संखेज्जइभागे वा होज्जेत्यादि। इह स्कन्धद्रव्याणां विचित्ररूपत्वात्कश्चित्स्कन्धो लोकस्य सङ्खयेयं भागमवगाह्य तिष्ठति, अन्यस्त्वसङ्ख्येयं भागमवगाय तिष्ठति, अन्यस्तु सङ्खयेयाँस्तद्भागानवगाह्य वर्ततेऽन्यस्त्वसङ्खयेयानित्यतस्तत्तत्स्कन्धद्रव्यापेक्षया सङ्ख्येयादिभागवर्तित्वं भावनीयम्, विशिष्टक्षेत्रावगाहोपलक्षितानां स्कन्धद्रव्याणामेव क्षेत्रानुपूर्वीत्वेनोक्तत्वादिति (ग्रन्थाग्रम् 2000) भावः। देसूणे वा लोए होज्जत्ति, देशोने वा लोके आनुपूर्वीद्रव्यं भवेदिति। अत्राह, नन्वचित्तमहास्कन्धस्य सर्वलोकव्यापित्वं पूर्वमुक्तम्, तस्य चसमस्तलोकवर्त्यसङ्खयेयप्रदेशलक्षणायां क्षेत्रानुपूर्व्यामवगाढत्वात्परिपूर्णस्यापि क्षेत्रानुपूर्वीत्वंन किञ्चिद्विरुध्यते ऽतस्तदपेक्षं क्षेत्रतोऽप्यानुपूर्वीद्रव्यं सर्वलोकव्यापि प्राप्यते, किमिति देशोनलोकव्यापिता प्रोच्यते?, सत्यम्, किन्तु लोकोऽयमानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यैः सर्वदैवाशून्य एवैष्टव्य इति ®आणुपुव्वी' इति मात्रमस्ति। (r) इमे द्वे पदे न वर्तेते / 'वा' न वर्तते। एग। Oणेगमववहाराणमिअणाणुपुत्वीदव्वगाणं पुच्छाए.. 0ग। पकत्वं / क्षेत्रानुपूर्वी। |1.1.4.1 औपनिधिकी। |1.1.4.2 अनौपनिधिकी। 1.1.4.2.5 अनुगमः। १.१.४अ.२.५.३ क्षेत्रद्वारम्। // 130 //