________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 128 // [1] उपक्रमः। शा० उपक्रमः। | 1.1 आनुपूर्वी / सूत्रम् 142-151 1.1.4 क्षेत्रानुपूर्वी। 1.1.4.1 औपनिधिकी। समोयरंति? अवत्तव्वयदव्वेहिंसमोयरंति?, आणुपुव्वीदव्वाई आणुपुत्वीदव्वेहिंसमोयरंति, नो अणाणुपुव्वीदव्वेहिंसमोयरंति नो अवत्तव्वयदव्वेहिंसमोयरंति, एवं तिण्णिविसट्ठाणे समोयरंतित्ति भाणियव्वं, सेतं समोयारे।।सूत्रम् 148 / / से किं तं अणुगमे?, अणुगमे नवविहे पण्णत्ते, तंजहा- संतपयपरूवणया 1 दव्वपमाणं च खेत्त 3 फुसणा 4 य फालो 5 य अंतरं 6 भाग 7 भाव 8 अप्पाबहुं 9 चेव॥१०॥सूत्रम् 149 / / से किं तं संतपयपरूपणया? णेगमववहाराणं आणुपुग्विदव्वाइं किं अत्थि?, णत्थि? णियमा अत्थि, एवं दोण्णिवि ॥सूत्रम् 150 // __णेगमववहाराणं आणुपुब्विदव्वाइं किं संखेनाइं असंखेजाइ अणंताई?, नो संखेनाइं असंखेजाईनो अणताइं, एवं दोण्णिवि ॥सूत्रम् 151 // से किं तमित्यादि / इह व्याख्या यथा द्रव्यानुपूर्त्यां तथैव कर्तव्या। विशेषं तु वक्ष्यामः, तत्र तिपएसोगाढे आणुपुब्वित्ति, त्रिषुनभःप्रदेशेष्ववगाढः स्थित: त्रिप्रदेशावगाढस्त्र्यणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी / ननु यदि द्रव्यस्कन्ध एवानुपूर्वी कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वम्?, सत्यम्, किन्तु क्षेत्रप्रदेशत्रयावगाहपर्याय विशिष्टोऽसौ द्रव्यस्कन्धो गृहीतो नाविशिष्टः / ततोऽत्र क्षेत्रानुपूर्व्यधिकारात् क्षेत्रावगाहपर्यायस्य प्राधान्यात्सोऽपि क्षेत्रानुपूर्वीति न दोषः। प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्यं क्षेत्रानुपूर्वीत्वं तदधिकारादेव, किन्तु तदवगाढं द्रव्यमपि तत्पर्यायस्य प्राधान्येन विवक्षितत्वात्क्षेत्रानुपूर्वीत्वेन नविरुध्यत इति भावः / यद्येवंतर्हि मुख्यं क्षेत्रं परित्यज्य किमिति तदवगाढद्रव्यस्यानुपूर्व्यादिभावश्चिन्त्यते? उच्यते, संतपय ®ग। (r) शेषपाठ स्थाने 'जाव अप्पाबहु चेवे'ति वर्तते / 0 इदं प्रश्नपदं न वर्तते, ‘णेगमवहाराणं...' इत्यादि पाठो वर्तते / 0 दु। अनौपनिधिकी। १.१.४अ.२.५. 1-2 नै० व्य० अनौ० क्षेत्रानु० पञ्चभेदाः। अनुगमस्याये द्वे द्वारे। // 128 //