________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 127 // [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। आणुपुव्वी, असंखेजपएसोगाढे आणुपुव्वी, एगपएसोगाढे अणाणुपुव्वी, दुपएसोगाढे अवत्तव्वए, तिपएसोगाढा आणुपुव्वीओ, जाव दसपएसोगाढा आणुपुव्वीओ, जाव संखेजपएसोगाढा आणुपुव्वीओ, असंखेजपएसोगाढा आणुपुव्वीओ, एगपएसोगाढा अणाणुपुव्वीओ दुपएसोगाढा अवत्तव्वगाई, से तंणेगमववहाराणं, अट्ठपयपरूवणया। सूत्रम् 143 // एयाए णं णेगमववहाराणं अट्ठपयपरूवणयाए किं पओयणं?, एयाए णं णेगमववहाराणं अट्ठपयपरूवणयाए णेगमववहाराणं भंगसमुक्तित्तणया कीरति / / सूत्रम् 144 // से किंतंणेगमववहाराणं भंगसमुक्तित्तणया? 2 अत्थि आणुपुव्वी, 1 अत्थि अणाणुपुव्वी, 2 अत्थि अवत्तव्वए, 3 एवं दव्वाणुपुब्विगमेणं खेताणुपुव्वीएवितेचेव छव्वीसं भंगा भाणियव्वा, जाव से तंणेगमववहाराणं भंगसमुक्तित्तणया।सूत्रम् 145 // ___ एयाए णं णेगमववहाराणं भंगसमुक्कित्तणयाए किं पओयणं?, एयाए णं णेगमववहाराणं भंगसमुक्लित्तणयाए णेगमववहाराणं भंगोवदसणया कजति // सूत्रम् 146 // से किं तंणेगमववहाराणं भंगोवदंसणया? 2 तिपएसोगाढे आणुपुव्वी, एगपएसोगाढे अणाणुपुल्वी, दुपएसोगाढे अवत्तव्वए, तिपएसोगाढाओं आणुपुव्वीओ, एगपएसोगाढाओ अणाणुपुव्वीओ, दुपएसोगाढाई अवत्तव्वयाई, अहवा तिपएसोगाढे यएगपएसोगाढे य आणुपुव्वी य आणाणुपुव्वी य, एवं तहा चेव दव्वाणुपुब्विगमेणं छव्वीसं भंगा भाणियव्वा जाव से तंणेगमववहाराणं भंगोवदंसणया॥सूत्रम् 147 // से किंतंसमोयारे? २णेगमववहाराणं आणुपुव्वीदव्वाइंकहिंसमोयरंति? किं आणुपुव्वीदव्वेहिंसमोयरंति? अणाणुपुव्वीदव्वेहिं (c) इमे द्वे पदे नस्तः / ॐ कज्जइ / 0 'ओ' न वर्तते, एवमग्रेतनेषु त्रिष्वपि पदेषु। 7 गा / सूत्रम् 142-151 1.1.4 क्षेत्रानुपूर्वी। 1.1.4.1 औपनिधिकी। 1.1.4.2 अनौपनिधिकी। |१.१.४अ.२.५. १-२०व्य० अनौ० क्षेत्रानु० पत्रभेदाः। अनुगमस्याधे द्वे द्वारे। // 127 //