________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 123 // 132-134 सङ्ग्रह०औ० 943) इति / व्याख्या, इह विवक्षितपदानांक्रमेण स्थापना पूर्वानुपूर्वीत्युच्यते। तस्याः हेह्रत्त्यधस्ताद्वितीयादिभड़काञ्जिज्ञासुः [1] उपक्रमः। कुरुत्ति स्थापय, एकादीनि पदानीति शेषः / कथमित्याह, ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठम् / यो यस्यादौ स तस्य ज्येष्ठो यथा द्विकस्यैकको ज्येष्ठः, त्रिकस्य त्वेककोऽनुज्येष्ठः, चतुष्कादीनां तु स एव ज्येष्ठानुज्येष्ठ इति / एवं त्रिकस्य द्विको ज्येष्ठः, सब 1.1 आनुपूर्वी। एव चतुष्कस्यानुज्येष्ठः, पञ्चकादीनां तु स एव ज्येष्ठानुज्येष्ठ इत्यादि। एवं च सत्युपरितनाङ्कस्याधस्ताज्येष्ठो निक्षिप्यते, सूत्रम् तत्रालभ्यमानेऽनुज्येष्ठः, तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात् / कथमित्याह, समयाभेदेनेति, समयः 1.1.3.3 व्य० सङ्केतः प्रस्तुतभङ्गकरचनव्यवस्था, तस्याभेदः, अनतिक्रमः, तस्य च भेदस्तदा भवति यदा तस्मिन्नेव भङ्ग के निक्षिप्ताङ्क-3 द्रव्यानुपूर्व्या सदृशोऽपरोऽङ्कः पतति, ततो यथोक्तं समयभेदं वर्जयन्नेव ज्येष्ठाद्यकनिक्षेपं कुर्याद् / उक्तं च जहियंमि उ निक्खित्ते पुणरवि सो चेव होइ कायव्वो। सो होइ समयभेदो वज्जेयव्वो पयत्तेणं॥१॥निक्षिप्तस्य चाकस्य यथासम्भवं पुरओत्त्यग्रत उपरितनाङ्गैस्तुल्यं द्रव्यानु० i. पूर्वानुपूर्वी, सदृशं यथा भवत्येवं न्यसेत्, उपरितनाङ्कसदृशानेवाङ्कान्निक्षिपेदित्यर्थः / पुव्वक्कमो सेसेत्ति स्थापितशेषानङ्कान्निक्षिप्ताङ्कस्य ii. पश्चानुपूर्वी, यथासम्भवं पृष्ठतः पूर्वक्रमेण स्थापयेदित्यर्थः / यः सङ्ख्यया लघुरेककादिः स प्रथमं स्थाप्यते, यस्तुतया महान्द्विकादिः स iii.अनानुपूर्वी त्रिभेदाःतत्रूपपश्चादिति पूर्वक्रमः / पूर्वानुपूर्वीलक्षणे प्रथमभङ्गक इत्थमेव दृष्टत्वादिति भाव इत्यक्षरघटना / भावार्थस्तु दिग्मात्रदर्शनार्थं सुखाधिगमाय च त्रीणि पदान्याश्रित्य तावद्दय॑ते, तेषां च परस्पराभ्यासे षड् भङ्गा भवन्ति / ते चैवमानीयन्ते, पूर्वानुपूर्वीलक्षणस्तावत्प्रथमो भङ्गः, तद्यथा-१२३, अस्याश्च पूर्वानुपूर्व्या अधस्ताद्भङ्गकरचने क्रियमाणे एककस्य तावज्ज्येष्ठ एव // 123 // नास्ति, द्विकस्य तु विद्यत एकः, स तदधो निक्षिप्यते, तस्य चाग्रतस्त्रिको दीयते, उवरिमतुल्लमित्यादिवचनात्पृष्ठतस्तु यस्मिंस्तु निक्षिप्ते पुनरपि स चैव भवति कर्तव्यः। स भवति समयभेदो वर्जयितव्यः प्रयत्नेन // 1 // रुक्षे। 0ङ्गका। रूपञ्चा