SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 122 // सूत्रम् क्रियते यस्यांसा पश्चानुपूर्वी। अत्रोदाहरणमुत्क्रमेण, इदमेवाह- अद्धासमयेत्यादिगतार्थमेव ॥१३३॥अथानानुपूर्वी निरूपयति [1] उपक्रमः। से किं तमित्याद्यत्र निर्वचनम्, अणाणुपुव्वी एयाए चेवेत्यादि / न विद्यत आनुपूर्वी यथोक्तपरिपाटिद्वयरूपा यस्यांसानानुपूर्वी, विवक्षितपदानामन्तरोक्तक्रमद्वयमुल्लङ्य परस्परासदृशैः सम्भवर्द्धिर्भङ्गकैर्यस्यां विरचना क्रियते सानानुपूर्वीत्यर्थः। का 1.1 आनुपूर्वी। पुनरियमित्याह- अन्नमन्नब्भासोत्त्यन्योऽन्यं परस्परम्, अभ्यासो गुणनम्, अन्योऽन्याभ्यासः / दूरूवूणोत्ति द्विरूपन्यून आद्यन्तरूपरहितोऽनानुपूर्वीति सण्टङ्कः। कस्यां विषये योऽसावभ्यास इत्याह,श्रेण्यांपङ्क्तौ ,कस्यांपुनः श्रेणावित्याह, एताए चेवेति, 1.1.3.3 व्यः अस्यामेवानन्तराधिकृतधर्मास्तिकायादिसम्बन्धिन्याम् / कथम्भूतायामित्याह, एक आदिर्यस्यां सैकादिकी, एकैक उत्तरः द्रव्यानुपूर्व्या 1.1.3.3.1 प्रवर्द्धमानो यस्यां सा तथोक्ता तस्यां पुनः कथम्भूतायामित्याह- छगच्छगताएत्ति षण्णां गच्छ:समुदायः षड्गच्छ:, तं गता सङ्गह०औ० प्राप्ता षड्गच्छगता तस्यां धर्मास्तिकायादिवस्तुषट्कविषयायामित्यर्थः ।आदौ व्यवस्थापितैककायाः पर्यन्ते न्यस्तषट्काया द्रव्यानु० 8. पूर्वानुपूर्वी, धर्मास्तिकायादिवस्तुषट्कविषयायाः पङ्क्तेर्या परस्परगुणने भङ्गकसङ्ख्या भवति साद्यन्तभङ्गकद्वयरहिताऽनानुपूर्वीति ii. पश्चानुपूर्वी, भावार्थः / तत्रोर्ध्वाध: किलैककादयः षट्पर्यन्ता अङ्काः स्थापिताः। तत्र चैककेन द्विके गुणिते जातौ द्वावेव, ताभ्यां iii.अनानुपूर्वी त्रिभेदा:तरूपत्रिको गुणितो जाता: षट्, तैरपि चतुष्कको गुणितो जाता चतुर्विंशतिः, पञ्चकस्य तु तद्गुणने जातं विंशं शतम्, षट्कस्य तद्गुणने जातानि विंशत्यधिकानि सप्त भङ्गशतानि / स्थापना 654321, आगतम् 720 / अत्राद्यो भङ्गः पूर्वानुपूर्व्यन्त्यस्तु पश्चानुपूर्वीति तदपगमे शेषाण्यष्टादशोत्तराणि सप्त भङ्गकशतान्यनानुपूर्वीति मन्तव्यानि / अत्र च भङ्गकस्वरूपानयनार्थं करणगाथा-पुव्वाणुपुब्वि हिट्ठा समयाभेएण कुरु जहाजेठें। उवरिमतुलं पुरओ नसेज्ज पुव्वक्कमो सेसे॥१॥ (विशेषावश्यकभा० ॐ श्रेण्यामित्याह / ©या। 0 तथोक्ता' स्थाने ‘एकोत्तरा', इति वर्तते / भङ्गे' ति पदं न वर्तते / रूपश्चा
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy