________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 119 // 131-134 १.१.३.३व्य० 1.1.3.3.1 // 131 // तत्राद्यभेदं तावन्निरूपयितुं प्रश्नमाह [1] उपक्रमः। से किंतंपुव्वाणुपुल्वी? 2 धम्मत्थिकाए 1 अधम्मत्थिकाए 2 आगासत्थिकाए 3 जीवत्थिकाए 4 पोग्गलत्थिकाए 5 अद्धासमए 6, सेतंपुव्वाणुपुव्वी // सूत्रम् 132 / / 1.1 आनुपूर्वी। ___ से किंतं पच्छाणुपुव्वी? 2 अद्धासमए 6 पोग्गलत्थिकाए 5 जीवत्थिकाए 4 आगासत्थिकाए 3 अधम्मत्थिकाए 2 धम्मत्थिकाए सूत्रम् 1, सेतं पच्छाणुपुव्वी // सूत्रम् 133 // से किंतं अणाणुपुव्वी? 2 एयाए चेव एगादिए एगुत्तरियाए छगच्छगयाए सेढीए अण्णमण्णब्भासो दूरूवूणो, सेतं अणाणुपुव्वी द्रव्यानुपूा // सूत्रम् 134 // ( // 97 // ) सङ्गह०औ० से किं तमित्यादि। इह च द्रव्यानुपूर्व्यधिकाराद्धर्मास्तिकायादीनामेव च द्रव्यत्वादित्थं निर्वचनमाह, धम्मत्थिकाए, इत्यादि। द्रव्यानु० i. पूर्वानुपूर्वी, तत्र जीवपुद्गलानां स्वतः एव गतिक्रियापरिणतानां तत्स्वभावधरणाद्धर्मः। अस्तयः प्रदेशास्तेषांकायः सङ्घातोऽस्तिकायः ii. पश्चानुपूर्वी, धर्मश्चासावस्तिकायश्चेति समासः, सकललोकव्याप्यसङ्खयेयप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः।जीवपुद्गलानामेव तथैव iii.अनानुपूर्वी त्रिभेदाःतत्रूपगतिपरिणतानांतत्स्वभावाधरणादधर्मः,जीवपुद्गलानां स्थित्युपष्टम्भकारक इत्यर्थः / शेषं धर्मास्तिकायवत्सर्वम् / सर्वभावावकाशनादाकाशम् / आ, मर्यादया तत्संयोगेऽपि स्वकीय स्वकीय स्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया 2 काशन्ते, स्वभावलाभेनावस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशमिति। अथवा, आ, अभिविधिना सर्वात्मना // 119 // तत्संयोगानुभवनलक्षणेन काशन्ते, तथैव दीप्यन्ते पदार्था यत्र तदाकाशमिति भावः। तच्च तदस्तिकायश्चेत्याकाशास्तिकाय:, ह। धा। 0 प्रका। / रूपध।