SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 118 // 1.1 आनुपूर्वी। सूत्रम् 131 1.1.3. एवमितरद्वयेऽप्यभ्यूह्यमिति ॥१२५॥स्पर्शनाद्वारमप्येवमेव चिन्तनीयमिति ॥१२६॥कालद्वारेऽपि तत्सामान्यस्य सर्वदाऽव्यवच्छिन्नत्वात्त्रयाणामपि सर्वाद्धाऽवस्थानं भावनीयमिति ॥१२७॥अत एवान्तरद्वारे नास्त्यन्तरमित्युक्तं तद्भावव्यवच्छेदस्त कदाचिदप्यभावादिति ॥१२८॥भागद्वारे नियमा तिभागे होज्जत्ति, त्रयाणांराशीनामेको राशिस्त्रिभाग एव वर्तत इति भावः।। यत्तु राशिगतद्रव्याणां पूर्वोक्तमल्पबहुत्वं तदत्र न गण्यते, द्रव्याणांप्रस्तुतनयमते व्यवहारसंवृत्तिमात्रेणैव सत्त्वादिति // 129 // भावद्वारे सादिपारिणामिए भावे होज्जत्ति, यथानुपूर्व्यादिद्रव्याणामेतद्भाववर्तित्वं पूर्व भावितं तथात्रापि भावनीयम्, तेषां यथास्वं सामान्यादव्यतिरिक्तत्वादिति / अल्पबहुत्वद्वारासम्भवस्तूक्त एवेति समर्थितोऽनुगमः, तत्समर्थने च समर्थिता सङ्ग्रहमतेनानौपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने च व्याख्याता सर्वथापीयमतः से तमित्यादि निगमनत्रयम् ॥१३०॥गतानौपनिधिकीद्रव्यानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेवोपनिधिकीं तां व्याचिख्यासुराह से किं तं ओवणिहिया दव्वाणुपुव्वी? 2 तिविहा पन्नत्ता, तंजहा- पुव्वाणुपुव्वी 1 पच्छाणुपुव्वी 2 अणाणुपुव्वी 3 य // सूत्रम् 131 // ( // 16 // ) से किं तमित्यादि / अथ केयंप्राग्निीतशब्दार्थमात्रौपनिधिकी द्रव्यानुपूर्वीति प्रश्नः / अत्र निर्वचनम्, औपनिधिकी द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा, पूर्वानुपूर्वीत्यादि। उपनिधिर्निक्षपो विरचनं प्रयोजनमस्या इत्योपनिधिकी द्रव्यविषयानुपूर्वी परिपाटिः, द्रव्यानुपूर्वी, सा त्रिप्रकारा। तत्र विवक्षितधर्मास्तिकायादिद्रव्यविशेषसमुदाय यः पूर्व:प्रथमः, तस्मादारभ्यानुपूर्व्यनुक्रमः परिपाटिः, निक्षिप्यते विरच्यते यस्यां सा पूर्वानुपूर्वी। तत्रैव यः पाश्चात्त्यः चरमः, तस्मादारभ्य व्यत्ययेनैवानुपूर्वी परिपाटिर्विरच्यते यस्यां सा निरुक्तविधिना पश्चानुपूर्वी। न, आनुपूर्वी, अनानुपूर्वी यथोक्तप्रकारद्वयातिरिक्तस्वरूपेत्यर्थः द्रव्यानुपूर्ध्या 1.1.3.3.1 सङ्गह०औ० द्रव्यानु० i. पूर्वानुपूर्वी, | ii. पक्षानुपूर्वी, iii.अनानुपूर्वी त्रिभेदा:तरूपरूपया // 118 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy