SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 114 // निगमनम् // 116 // भङ्गसमुत्कीर्तनतां निर्दिदिक्षुराह [1] उपक्रमः। एयाए णं संगहस्स अट्ठपयपरूवणयाए किं पओयणं?, एयाए णं संगहस्स अट्ठपयपरूवणयाए संगहस्स भंगसमुक्लित्तणया शा० उपक्रमः। कीरइ॥सूत्रम् 117 // 1.1 आनुपूर्वी। से किं तं संगहस्स भंगसमुक्त्तिणया? 2 अत्थि आणुपुव्वी 1 अस्थि अणाणुपुव्वी 2 अत्थि अवत्तव्वए 3, अहवा अस्थि सूत्रम् 117-119 आणुपुव्वी य अणाणुपुव्वी य 4 अहवा अत्थि आणुपुव्वी य अवत्तव्वएय 5 अहवा अत्थि अणाणुपुत्वीय अवत्तव्वएय 6 अहवा 1.1.3.3 व्य० अत्थि आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वए य 7, एवं एए सत्तभंगा, सेतं संगहस्स भंगसमुक्लित्तणया॥ सूत्रम् 118 // द्रव्यानुपूर्व्या १.१.३.३.२आ एयाएणं संगहस्स भंगसमुक्तित्तणयाए किं पओयणं? एयाएणं संगहस्स भंगसमुक्लित्तणयाए संगहस्स भंगोवदसणया कज्जति 8 सङ्गह०अनौ० // सूत्रम् 119 / / ( // 92 // ) द्रव्यानु० १.१.३.३.२आ. एयाए णमित्यादि। अत्रापि व्याख्या कृतैव द्रष्टव्या याव दत्थि आणुपुव्वीत्यादि। इहैकवचननान्तास्त्रय एव प्रत्येकभङ्गाः। 2 भंगसामान्यवादित्वेन व्यक्तिबहुत्वाभावतो बहुवचनाभावात्, आनुपूर्व्यादिपदत्रयस्य च त्रयो द्विकसंयोगा भवन्ति / एकैकस्मिँश्च समुत्कीर्तना। १.१.३.३.२आ. द्विकयोग एकवचनान्त एक एव भङ्गः, त्रिकयोगेऽप्येक एवैकवचनान्त इति / सर्वेऽपि सप्तभङ्गाः सम्पद्यन्ते, शेषास्त्वेकोन- ३भंगोपविंशतिर्बहुवचनसम्भवित्वान्न भवन्ति / अत्र स्थापना, आनुपूर्व्य१नानुपूर्व्य 1 वक्तव्यकेति त्रयःप्रत्येकभङ्गाः।आनुपूर्व्य दर्शनता। १नानुपूर्वी १ति प्रथमो द्विकयोगः / आनुपूर्व्य 2 वक्तव्यके १ति द्वितीयो द्विकयोगः / अनानुपूर्व्य 1 वक्तव्यके १ति तृतीयो // 114 // द्विकयोगः। आनुपूर्व्य१नानुपूर्व्य 1 वक्तव्यके 1 ति त्रिकयोगः / एवमेते सप्त भङ्गाः। से तमित्यादि निगमनम् // 117 0 कजइ / 0 एए' नास्ति। 0 कीरइ / 0 117,118, 119 सूत्राणां स्थान एकमेव 92 सूत्राङ्कमस्ति /
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy