SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 112 // धिकारेऽपि अणाणुपुव्वीदव्वाइं दव्वट्ठयाए इत्यादौ यदुक्तम् अपएसट्ठयाएत्ति, तदात्मव्यतिरिक्तप्रदेशान्तराभावतोऽनानुपूर्वी- [1] उपक्रमः। द्रव्याणामप्रदेशिकत्वादिति मन्तव्यम् / ततश्चेदमुक्तं भवति, द्रव्यार्थतयाऽप्रदेशार्थतया च विशिष्टान्यनानुपूर्वीद्रव्याण्य- शा० उपक्रमः। वक्तव्यकद्रव्येभ्यो विशेषाधिकानि।शेषभावना तु प्रत्येकचिन्तावत्सर्वा कार्या। आह, यद्येवं प्रत्येकचिन्तायामेव प्रस्तुतोऽर्थः१.१ आनुपूर्वी। सिद्धः किमनयोभयार्थताचिन्तयेति चेन्नैवम् , यत आनुपूर्वीद्रव्येभ्यस्तत्प्रदेशा: कियताप्यधिका इति प्रत्येकचिन्तायां न सूत्रम् 115 |1.1.3.3 व्य० निश्चितमत्र तु ताई चेव पएसट्टयाए अणंतगुणाई इत्यनेन तन्निर्णीतमेव, ततोऽनवगतार्थप्रतिपादनार्थत्वात्प्रत्येकावस्थातो द्रव्य द्रव्यानुपूर्व्या भिन्नैवोभयावस्था वस्तूनामिति दर्शनार्थत्वाच्च युक्तमेवोभयार्थताचिन्तनमित्यदोषः। तदेवमुक्तो नवविधोऽप्यनुगम इति १.१.३.३.२आ सङ्गह०अनौ० निगमयति से तं अणुगमेत्ति, तद्भणने चसमर्थिता नैगमव्यवहारयोरनौपनिधिकी द्रव्यानुपूर्वीति निगमयति से तं नेगमेत्यादि। द्रव्यानु० 114 // व्याख्याता नैगमव्यवहारनयमतेनानौपनिधिकी द्रव्यानुपूर्वी, साम्प्रतं सङ्गहनयमतेन तामेव व्याचिख्यासुराह अर्थपदप्ररूसे किं तं संगहस्स अणोवणिहिया दव्वाणुपुव्वी? 2 पंचविहा पण्णत्ता, तंजहा- अट्ठपयपरूवणया 1 भंगसमुक्तित्तणया 2 भंगोवदंसणया ३समोयारे 4 अणुगमे ५॥सूत्रम् 115 // // 90 // ) से किं तमित्यादि। सामान्यमात्रसङ्ग्रहणशील: सङ्ग्रहो नयः। अथ तस्य सङ्गहनयस्य किं तद्वस्त्व नौपनिधिकी द्रव्यानुपूर्वीति / प्रश्नः। आह, ननु नैगम सङ्ग्रह व्यवहारे (तत्त्वार्थ 1/33) त्यादिसूत्रक्रमप्रामाण्यानगमानन्तरं सङ्गहस्योपन्यासो युक्तः, तत्किमिति व्यवहारमपि निर्दिश्य ततोऽयमुच्यत? इति / सत्यम्, किन्तु नैगमव्यवहारयोरत्र तुल्यमतत्वाल्लाघवार्थं युगपत्तन्निर्देशं कृत्वा पश्चात्सङ्ग्रहो निर्दिष्ट इत्यदोषः / अत्र निर्वचनमाह, संग्गहस्स अणोवणिहिया दव्वाणुपुब्बी पंचविहा पण्णत्तत्ति / सङ्ग्रहनयमते 7 इत्यादि (दौ)। पणतादि पद्य प्रकाराः। // 112 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy