SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। // 111 // प्रदेशार्थतयाल्पबहुत्वे चिन्त्यमानेऽनानुपूर्वीद्रव्याणि सर्वेभ्यः स्तोकानि, कुत इत्याह / अपएसट्ठयाएत्ति / प्रदेशलक्षणस्यार्थस्य [1] उपक्रमः। तेष्वभावादित्यर्थः / यदि हि तेषु प्रदेशाः स्युस्तदा द्रव्यार्थतायामिव प्रदेशार्थतायामप्यवक्तव्यकापेक्षयाधिकत्वं स्यान्न शा० उपक्रमः। चैतदस्ति, परमाणुरप्रदेश: (प्रशम० 208) इति वचनादत: सर्वस्तोकान्येतानि / ननु यदि प्रदेशार्थता तेषु नास्ति तर्हि तया |1.1 आनुपूर्वी। विचारोऽपि तेषां न युक्त इति चेन्नैतदेवम्, प्रकृष्टः सर्वसूक्ष्मः पुद्गलास्तिकायस्य देशो निरंशो भागः प्रदेश इति व्युत्पत्ते: सूत्रम् 114 |१.१.३.३व्य० प्रतिपरमाणुप्रदेशार्थताभ्युपगम्यत एव, आत्मव्यतिरिक्तप्रदेशान्तरापेक्षया त्वप्रदेशार्थतेत्यदोषः। अवक्तव्यकद्रव्याणि प्रदेशा द्रव्यानुपूर्व्या र्थतयाऽनानुपूर्वीद्रव्येभ्यो विशेषाधिकानि, यतः किलासत्कल्पनयावक्तव्यकद्रव्याणां षष्टिरनानुपूर्वीद्रव्याणांतुशतम्, ततो नै० व्य० | २अ. अनौ० द्रव्यार्थताविचार एतानीतरापेक्षया विशेषाधिकान्युक्तान्यत्र तु प्रदेशार्थताविचारेऽनानुपूर्वीद्रव्याणां निष्प्रदेशत्वात्तदेव शतम द्रव्यानु। वस्थितम् / अवक्तव्यकद्रव्याणां तु प्रत्येकं द्विप्रदेशत्वाद्विगुणितानां विंशत्युत्तरं प्रदेशशतंजायत इति तेषामितरेभ्यः प्रदेशार्थतया : |१.१.३.३.२अ.५ अनुगमः। विशेषाधिकत्वंभावनीयम्। आनुपूर्वीद्रव्याणि प्रदेशार्थतयावक्तव्यकद्रव्येभ्योऽनन्तगुणानि भवन्ति / कथम्?, यतो द्रव्यार्थ- | १.१.३.३.२अ.५.९/ तयापि तावदेतानि पूर्वेभ्योऽसङ्ख्यातगुणान्युक्तानि, यदा तु सङ्ख्यातप्रदेशिकस्कन्धानामसङ्ख्यातप्रदेशिकस्कन्धानाम अल्पबहुत्व द्वारम् नन्ताणुकस्कन्धानांचसम्बन्धिनः सर्वेऽपि प्रदेशा विवक्ष्यन्ते तदा महानसौराशिर्भवतीति प्रदेशार्थतयामीषांपूर्वेभ्योऽनन्तगुणत्वं द्रव्यप्रदेशोभावनीयम् / उक्तं प्रदेशार्थतयाल्पबहुत्वम् / भयार्थता माश्रित्य। इदानीमुभयार्थतामाश्रित्य तदाह दव्वट्ठपएसठ्ठयाए, इत्यादि / इहोभयार्थताधिकारेऽपि यदेवाल्पं तदेवादौ दर्श्यते, अवक्तव्यकद्रव्याणि च सर्वाल्पानीति प्रथममेवोक्तम्, सव्वत्थोवाइंणेगमववहाराणं अवत्तव्वगदव्वाइंदव्वट्ठयाएत्ति, अपरं चोभयार्थता "त्विह। // 111 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy