SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। / / 105 // 1.1.3.3 व्य० न्तरम्, न हि स कश्चित्कालोऽस्ति यत्र सर्वाण्यप्यानुपूर्वीद्रव्याणि युगपदानुपूर्वीभावं परित्यजन्ति, अनन्तानन्तैरानुपूर्वीद्रव्यैः [1] उपक्रमः। सर्वदैव लोकस्याशून्यत्वादिति भावः / अनानुपूर्वीद्रव्यान्तरकालचिन्तायां एगं दव्वं पडुच्च जहन्नेणं एक्कं समयं ति / इह यदा किञ्चिदनानुपूर्वीद्रव्यं परमाणुलक्षणमन्येन परमाणुव्यणुकत्र्यणुकादिना केनचिद्रव्येण सह संयुज्य समयादूर्ध्वं वियुज्य पुनरपि / 1.1 आनुपूर्वी। तथास्वरूपमेव भवति तदा समयलक्षणो जघन्यान्तरकालः प्राप्यते। उक्कोसेणं असंखेजंकालंति / तदेवानानुपूर्वीद्रव्यं यदान्येन / सूत्रम् 111 परमाणुढ्यणुकत्र्यणुकादिना केनचिद्रव्येण सह संयुज्यते, तत्संयुक्तं चासङ्खयेयं कालं स्थित्वा वियुज्य पुनस्तथास्वरूपमेव द्रव्यानुपूर्ध्या भवति तदाऽसङ्ख्यात उत्कृष्टान्तरकालो लभ्यते। नै० व्य० २अ. अनौ० अत्राह, नन्वनानुपूर्वीद्रव्यं यदानन्तानन्तपरमाणुप्रचितस्कन्धेन सह संयुज्यते, तत्संयुक्तंचासङ्खयेयंकालमवतिष्ठते, ततोऽसौ द्रव्यानु०। स्कन्धो भिद्यते, भिन्ने च तस्मिन्यस्तस्माल्लघुस्कन्धो भवति तेनापि सह संयुक्तमसङ्ख्यातं कालं तिष्ठति, ततस्तस्मिन्नपि १.१.३.३.२अ.५ अनुगमः। भिद्यमाने यस्तस्माल्लघुतरः स्कन्धो भवति तेनापिसंयुक्तमसङ्ख्यातं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतमः 1.1.3.3.23.5.6/ स्कन्धो भवति तेनापि संयुक्तमसङ्गयेयंकालमवतिष्ठते, इत्येवंतत्र भिद्यमाने क्रमेण कदाचिदनन्ता अपिस्कन्धाः सम्भाव्यन्ते, तत्र च प्रतिस्कन्धसंयुक्तमनानुपूर्वीद्रव्यं यदा यथोक्तां स्थितिमनुभूय तत एकाक्येव भवति तदा तस्य यथोक्तानन्तस्कन्धस्थित्यपेक्षयानन्तोऽपि कालोऽन्तरे प्राप्यते, किमित्यसङ्ग्येय एवोक्तः? अत्रोच्यते, स्यादेवं हन्त यदि संयुक्तोऽणुरेतावन्तं कालं तिष्ठेत्, एतच्च नास्ति, पुद्गलसंयोगस्थितेरुत्कृष्टतोऽप्यसङ्खयेय // 105 // कालत्वादित्युक्तमेव / अथ ब्रूयाद्, यस्मिन् स्कन्धे संयुज्यतेऽसौ परमाणुः सचेत्स्कन्धोऽसङ्खयेयकालाद्भिद्यते तङ्केतावतैव Oकालमवतिष्ठते, पुनः / ॐन्नेव / अन्तरद्वारम्।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy