________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। // 104 // कालं, नाणादव्वाइं पडुच्चणत्थि अंतरं / (2) णेगमववहाराणं अणाणुपुव्वीदव्वाणं अन्तरंकालतो केवचिरहोइ?, एगंदव्वं पडुच्च [[1] उपक्रमः। जहण्णेण एगं समयं उक्कोसेणं असंखेनं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं। (3) णेगमववहाराणं अवत्तव्वगदव्वाणं अंतर शा० उपक्रमः। कालतो केवचिर होति? एगं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं अणंतं कालं, नाणादव्वाई पडुच्च णत्थि अंतरं / सूत्रम् 1.1 आनुपूर्वी। 111 // // 86 // ) सूत्रम् 111 |1.1.3.3 व्य नेगम ववहाराणमित्यादि / नैगमव्यवहारयोरानुपूर्वीद्रव्याणामन्तरं कालत: कियच्चिरं भवतीति प्रश्नः। अन्तरं व्यवधानम्, द्रव्यानुपूर्व्या तच्च क्षेत्रतोऽपि भवति, यथा भूतलसूर्ययोरष्टौ योजनशतान्यन्तरमित्यतस्तद्व्यवच्छेदार्थमुक्तम्, कालत: कालमाश्रित्य / नै० व्य अ. अनौ० तदयमत्रार्थः, आनुपूर्वीद्रव्याण्यानुपूर्वीस्वरूपतां परित्यज्य कियता कालेन तान्येवपुनस्तथा भवन्ति?, आनुपूर्वीत्वपरित्याग द्रव्यानु। पुनर्लाभयोरन्तरे कियान्कालो भवतीत्यर्थः / अत्र निर्वचनम्, एगं दव्वमित्यादि। इयमत्र भावना, इह विवक्षितं त्र्यणुक अनुगमः। स्कन्धादिकं किमप्यानुपूर्वीद्रव्यं विश्रसापरिणामात्प्रयोगपरिणामाद्वाखण्डशो वियुज्य परित्यक्तानुपूर्वीभावं सञ्जातमेकस्माच्च समयादूर्ध्वं विश्रसादिपरिणामात्पुनस्तैरेव परमाणुभिस्तथैव तन्निष्पन्नमित्येवं जघन्यत:सर्वस्तोकतयैकं द्रव्यमाश्रित्यानुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे समयःप्राप्यते, उत्कृष्टतः सर्वबहुतया पुनरन्तरमनन्तं कालंभवति। तथाहि, तदेव विवक्षितं किमप्यानुपूर्वीद्रव्यं तथैव भिन्नम्, भित्त्वा च ते परमाणवोऽन्येषु परमाणुव्यणुकत्र्यणुकादिष्वनन्ताणुकस्कन्धपर्यन्तेष्वनन्तस्थानेषूत्कृष्टान्तराधिकारादसकृत्प्रतिस्थानमुत्कृष्टां स्थितिमनुभवन्तः पर्यटन्ति, कृत्वाचेत्थं पर्यटनं कालस्यानन्तत्वाद्विश्रसादिपरिणामतो। यदा तैरेव परमाणुभिस्तदेव विवक्षितमानुपूर्वीद्रव्यं निष्पद्यते तदानन्त उत्कृष्टान्तरकालःप्राप्यते। नानाद्रव्याण्यधिकृत्य पुनर्नास्त्य0दव्वाणं अंतरं कालओ केवचिरं होइ?' इति पाठो वर्तते / |१.१.३.३.२अ.५ १.१.३.३.२अ.५.६/ अन्तरद्वारम्। // 104 //