________________ [[1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 101 // (1) णेगमववहाराणं आणुपुव्वीदव्वाइं लोगस्स किं संखेज्जइभागं फुसंति? असंखेज्जइभागं फुसंति? संखेने भागे फुसति? असंखेज्जे भागे फुसंति? सव्वलोय फुसंति?, एगदव्वं पडुच्च लोगस्स संखेज्जइभागंवा फुसंति, असंखेज्जइ भागंवा फुसंति, संखेजे वा भागे फुसंति, असंखेज्जे वा भागे फुसंति, सव्वलोगं वा फुसंति, णाणादव्वाई पडुच्च नियमा सव्वलोगं फुसंति / (2) णेगमववहाराणं अणाणुपुव्वीदव्वाणं पुच्छा एगं दव्वं पडुच्च नो संखेज्जइभागं फुसति, असंखेन्जइभागं फुसंति, नो संखेनेभागे फुसंति, नो असंखेल्ने भागे फुसंति, नोसव्वलोग फुसंति, नाणादव्वाइंपडुच्च नियमा सव्वलोग फुसंति, (3) एवं अवत्तव्वगदव्वाणि विभाणियव्वाणि // सूत्रम् 109 // // 84 // ) नेगमववहाराणमित्यादि। भावना क्षेत्रद्वारवदेव कर्तव्या, नवरं क्षेत्रस्पर्शनयोरयं विशेषः / क्षेत्रमवगाहाक्रान्तप्रदेशमात्रम्, स्पर्शना तु षड्दिक्कैः प्रदेशैस्तद्वहिरपि भवति / तथा च परमाणुद्रव्यमाश्रित्य तावदवगाहनास्पर्शनयोरन्यत्रोक्तो भेदः, एगपएसोगाढं सत्तपएसा य से फुसणत्ति, अस्यार्थः, परमाणुद्रव्यमवगाढं तावदेकस्मिन्नेवाकाशप्रदेशे, स्पर्शना तु से तस्य सप्त प्रदेशा भवन्ति, षड्दिग्व्यवस्थितान् षट् प्रदेशान्यत्रावगाहस्तं चस्पृशतीत्यर्थः / एवमन्यत्रापि क्षेत्रस्पर्शनयोर्भेदो भावनीयः। ___ अत्र सौगताः प्रेरयन्ति यदि परमाणो: षड्दिक्स्पर्शनाभ्युपगम्यते तद्देकत्वमस्य हीयते / तथाहि, प्रष्टव्यमत्र किं येनैव स्वरूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदिग्भिरुत स्वरूपान्तरेण? यदि तेनैव तदायं पूर्वदिक्सम्बन्धोऽयं चापरदिक्सम्बन्ध इत्यादिविभागोनस्यात्, एकस्वरूपत्वात्, विभागाभावेच षड्दिक्सम्बन्धवचनमुपप्लवत एव / अथापरो विकल्पः Oगं। 0 एगं दव्वं / 0 त्रिण्युत्तराणि न सन्ति तत्स्थाने 'जावे'ति पदं वर्तते। ®दव्वाई लोअस्स किं संखेजइ भागं फुसंति जाव सव्वलोगं फुसंति?' इत्यधिकमस्ति / ७'...शान्यत्र चाव...' इति वर्तते / 'च' न वर्तते / 1.1 आनुपूर्वी। सूत्रम् 109 1.1.3.3 व्य 0 द्रव्यानुपूर्त्या नै० व्य० २अ.अनौ० द्रव्यानु। १.१.३.३.२अ.५/ अनुगमः १.१.३.३.२अ.५.४ स्पर्शनाद्वारम् / // 101 //