________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 19 // 1.1 आनुपूर्वी। नेगमववहाराणं आणुपुव्वीदव्वाइं किं संखेज्जाइमित्यादि। अयमत्र निर्वचनभावार्थः, इहानुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्याणि प्रत्येकमनन्तान्येकैकस्मिन्नप्याकाशप्रदेशे प्राप्यन्ते, किं पुनः सर्वलोके, अत: सङ्ख्येयासङ्खयेयप्रकारद्वयनिषेधेन त्रिष्वपि स्थानेष्वानन्त्यमेव वाच्यमिति। न च वक्तव्यं कथमसङ्खयेये लोकेऽनन्तानि द्रव्याण्यवतिष्ठन्ते?, अचिन्त्यत्वात्पुद्गलपरिमाणस्य, दृश्यते चैकगृहान्तर्वाकाशप्रदेशेष्वेकप्रदीपप्रभापरमाणुव्याप्तेष्वप्यनेकापरप्रदीपप्रभापरमाणूनां तत्रैवावस्थानम्, न चाक्षदृष्टेऽप्यर्थेऽनुपपत्तिः, अतिप्रसङ्गादित्यलं प्रपञ्चेन (2) // 107 // इदानी क्षेत्रद्वारमुच्यते, (१)णेगमववहाराणं आणुपुव्वीदव्वाइंलोगस्स कतिभागे होजा? किं संखेजइभागे होजा? असंखेजड़भागे होजा? संखेजेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा? सव्वलोए होज्जा?, एगदव्वं पडुच्च लोगस्स संखेजइभागे वा होज्जा, असंखेज्जइभागे वा होज्जा, संखेज्जेसुभागेसुवा होज्जा, असंखेजेसु भागेसु वा होज्जा सव्वलोए वा होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा / (2) नेगमववहाराणं अणाणुपुव्वीदव्वाइं किलोगस्ससंखेजइभागे होजा? असंखेजइभागे होजा? संखेजेसुभागे होजा? असंखेजेसु भागे होज्जा? सव्वलोए वा होजा?, एगदव्वं पडुच्च नो संखेज्जइभागे होज्जा, असंखेजइभागे होज्जा, नो संखेल्जेसु भागेसु होजा, नो असंखेल्जेसु भागेसु होज्जा, नो सव्वलोए होज्जा, णाणाव्वदाई पडुच्च नियमा सव्वलोए होजा, (3) एवं अवत्तव्वगदव्वाणि वि॥ सूत्रम् 108 // ( // 83 // ) नेगम ववहाराणमित्यादि। आनुपूर्वीद्रव्याणि किंलोकस्यैकस्मिन्सङ्ख्याततमे भागे होज्जत्यार्षत्वाद्भवन्त्यवगाहन्त इतियावत्। यदिवैकस्मिन्नसङ्ख्याततमे भागेभवन्त्युत बहुषु सङ्ख्येयेषु भागेषुभवन्ति, आहोश्विद्हुष्वसङ्ख्येयेषु भागेषुभवन्ति, अथ सर्वलो 7 तिष्ठन्ति / 0 क्षि। 0 इमे द्वे पदे न वर्तेते। गं। 7 इमे त्रयः प्रश्ना न वर्तन्ते तत्स्थाने 'जावे'ति वर्तते / गं10 दव्वाई भाणिअव्वाइं / 0 अथ च / सूत्रम् 108 |1.1.3.3 व्य० द्रव्यानुपूल नै० व्य० अ.अनौ० द्रव्यानु। १.१.३.३.२अ.५ अनुगमः १.१.३.३.२अ.५.३ क्षेत्रद्वारम्। // 99 //