________________ [1] उपक्रमः / शा० उपक्रमः 1.1 आनुपूर्वी। श्रीअनुयोग स्पर्शना च वक्तव्या, कियत्क्षेत्रं तानि स्पृशन्तीति चिन्तनीयमित्यर्थः, 4 तथा कालश्च तत्स्थितिलक्षणो वक्तव्य: 5, तथान्तर द्वारंमलधारि | विवक्षितस्वभाव- परित्यागे सति पुनस्तद्भावप्राप्तिविरहलक्षणं प्ररूपणीयम् 6, तथानुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभागे श्रीहेमचन्द्रसूरि वृत्ति वर्तन्त इत्यादिलक्षणो भागः प्ररूपणीयः 7, तथानुपूर्व्यादिद्रव्याणि कस्मिन्भावे वर्तन्त इत्येवंरूपो भाव: प्ररूपणीयः 8, युतम्। तथाल्पबहुत्वं चानुपूर्व्यादिद्रव्याणां द्रव्यार्थप्रदेशार्थोभयार्थताश्रयणेन परस्परं स्तोकबहुत्वचिन्तालक्षणं प्ररूपणीयम् 9, // 98 // Wएवकारोऽवधारणे, एतावत्प्रकार एवानुगम इति गाथासमासार्थः ॥१०५॥व्यासार्थ तु ग्रन्थकारः स्वयमेव बिभणिषुराद्यावयवमधिकृत्याह (1) णेगमववहाराणं आणुपुव्वीदव्वाइं किं अत्थि णत्थि?, णियमा अत्थि, (2) नेगमववहाराणं अणाणुपुव्वीदव्वाई किं अस्थि णत्थि?, णियमा अत्थि, (3) नेगमववहाराणं अवत्तव्वगदव्वाइं किं अत्थिणत्थि?,णियमा अत्थि // सूत्रम् 106 // // 81 सूत्रम् 106 |1.1.3.3 व्य० द्रव्यानुपूर्व्या नै० व्य० २अ. अनौ० द्रव्यानु। १.१.३.३.२अ.५ अनुगमः |१.१.३.३.२अ.५.१ सत्पदप्ररूपणा द्वारम् / नेगम ववहाराणमित्यादि / नैगमव्यवहारयोरानुपूर्वीशब्दाभिधेयानि द्रव्याणि त्र्यणुकस्कन्धादीनि किं सन्ति नेति प्रश्न:, अत्रोत्तरम्, नियमा अस्थि त्ति, एतदुक्तं भवति, नेदं खरशृङ्गादिवदानुपूर्वीपदमसदर्थगोचरमतो नियमात्सन्ति तदभिधेयानि द्रव्याणि, तानि च त्र्यणुकस्कन्धादीनि पूर्वं दर्शितान्येवेति / एवमनानुपूर्व्यवक्तव्यकपक्षद्वयेऽपिवाच्यम् (1) // 106 // कृता सत्पदप्ररूपणाथ द्रव्यप्रमाणमभिधित्सुराह (1) नेगमववहाराणं आणुपुव्वीदव्वाई किं संखेन्जाई असंखेजाई अणंताई?, नो संखेजाइं नो असंखेन्जाई अणंताई, (2) एवं दोण्णि वि॥ सूत्रम् 107 / / ( / / 82 // ) 7 // 1 // इति / 0 दोण्णिवि', स्थाने 'अणाणुपुव्वीदव्वाई अवत्तव्वगदव्वाई च अणंताई भाणिअव्वाई' इत्यादीनि पदानि वर्तन्ते। सूत्रम् 107 १.१.३.३.२अ.५.२ द्रव्यप्रमाण द्वारम् / // 98 //