SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 12 // भङ्गाः, एवमेतेऽसंयोगतः प्रत्येकं भङ्गाःषड्भवन्ति / संयोगपक्षेतु पदत्रयस्यास्य त्रयो द्विकसंयोगाः, एकैकस्मिंस्तु द्विकसंयोग एकवचनबहुवचनाभ्यां चतुर्भङ्गीसद्धावत: त्रिष्वपि द्विक (संयोगेषु द्वादश भङ्गाः सम्पद्यन्ते, त्रिकसंयोगस्त्वत्रैक एव, तत्र चैकवचनबहुवचनाभ्यामष्टौ भङ्गाः सर्वेऽप्यमी षड्विंशतिः / अत्र स्थापना इत्येकवचनान्तास्त्रयः [[1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 100 1.1.3.3 व्य० द्रव्यानुपूर्त्या नै० व्य० २अ. अनौ० द्रव्यानु। १.१.३.३.२अ.२] भंगसमुत्कीर्तना। आनुपूर्वी 1 अनानुपूर्वी 1 आनुपूर्वी आनुपूर्वी 1 अनानुपूर्व्य: 3 अनानुपूर्वी 1 आनुपूर्व्यः 3 अनानुपूर्वी 1 अवक्तव्यक: 10 आनुपूर्व्यः 3 अनानुपूर्व्यः 3 आनुपूर्वी 1 अवक्तव्यक: 1 आनुपूर्व्यः 3 आनुपूर्वी 1 अवक्तव्यकाः३ अनानुपूर्व्यः 3 आनुपूर्व्यः 3 अवक्तव्यक: 1 अवक्तव्यकाः३ आनुपूर्व्यः 3 अवक्तव्यका:३ अनानुपूर्वी 1 अवक्तव्यकः१' ॐ अनानुपूर्वी 1 अवक्तव्यकाः३ अनानुपूर्व्यः३ अवक्तव्यक: 1 अनानुपूर्व्य:३ अवक्तव्यका:३ त्रिकसंयोगेऽष्टौ भङ्गाः ®सं' न वर्तते / रु स्थापनाचेयम् / पू.मु. जम्बूविजयसंपादित पुस्तके तु भङ्गाः पङ्क्तौ लिखिता वर्तन्ते। किन्तु सुगम भवत्विति कृत्वेयं स्थापना मुद्रित प्रत्यनुसारेण लिखिता। अवक्तव्यक: 1 3 द्विकयोगे 4 / 2 द्विकयोगे 4 / 1 द्विकयोगे चतुर्भङ्गी अनानुपूर्वी 1 अवक्तव्यक: 1 अनानुपूर्वी 1 अवक्तव्यका: 3 अनानुपूर्व्यः 3 अवक्तव्यकाः 3 अनानुपूर्वी 1 अवक्तव्यकः 1 अनानुपूर्वी 1 अवक्तव्यकाः३ अनानुपूर्व्यः 3 अवक्तव्यकः 1 अनानुपूर्व्यः 3 अवक्तव्यका: 3 अनानुपूर्व्यः 3 आनुपूर्वी 1 आनुपूर्वी 1 आनुपूर्वी 1 आनुपूर्वी 1 आनुपूर्व्यः 3 आनुपूर्व्यः 3 आनुपूर्व्यः 3 आनुपूर्व्य:३ बहुवचनान्तास्त्रयः // 92 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy