________________ श्रीअनुयोगद्वारमलधारि श्रीहेमचन्द्रसूरि वृत्ति उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। युतम्। // 11 // से किं तं णेगमववहाराणं भंगसमुक्तित्तणया? 2 अत्थि आणुपुव्वी 1 अत्थि अणाणुपुव्वी 2 अत्थि अवत्तव्वए 3 अस्थि आणुपुव्वीओ 4 अत्थि अणाणुपुव्वीओ५ अत्थि अवत्तव्वयाइं६।अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य१ अहवा अत्थि आणुपुव्वी यअणाणुपुत्वीओय 2 अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वी य 3 अहवा अस्थि आणुपुव्वीओय अणाणुपुव्वीओ य ट्क (= 4) अहवा अत्थि आणुपुव्वी य अवत्तव्वए य 1 अहवा अत्थि आणुपुव्वी य अवत्तव्वयाई च 2, अहवा अस्थि आणुपुव्वीओ य अवत्तव्वए य 3 अहवा अत्थि आणुपुव्वीओ य अवत्तव्वयाइंच ट्क (= 4) अहवा अत्थि अणाणुपुव्वी य अवत्तव्वए य 1 अहवा अत्थि अणाणुपुव्वी य अवत्तव्वयाइं च 2, अहवा अत्थि अणाणुपुव्वीओ य अवत्तव्वए य 11 अहवा अत्थि अणाणुपुव्वीओ य अवत्तव्वयाइंच ट्क (= 4) अहवा अत्थि आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वए य 1 अहवा अस्थि आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वयाईच 2 अहवा अत्थि आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वए य 3 अहवा अस्थि आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वयाइंच ट्क (= 4) अहवा अस्थि आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वए य५ अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वयाइंच 6 अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वए य 7 अहवा अत्थि आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वयाइंच 8 एए अट्ठ भंगा।एवं सव्वेऽवि छव्वीसं भंगा 26 / सेतं नेगमववहाराणं भंगसमुक्तित्तणया॥सूत्रम् 101 // ( // 76 // ) से किं तमित्यादि प्रश्नः / अत्र चानुपूर्व्यादिपदत्रयेणैकवचनान्तेन त्रयो भङ्गा भवन्ति / बहुवचनान्तेनापि तेन त्रय एव ट्क'इति न वर्तते / 0 अत्र '1,2,3,4' स्थाने क्रमेण 5,6,7,8' अङ्काः सन्ति / 0 अत्र 1,2,3,4,' स्थाने क्रमेण 9,10,11,12 अङ्काः सन्ति। सूत्रम् 101 2.1.3.3 व्य० द्रव्यानुपूा नै० व्य० २अ. अनौ० द्रव्यानु०॥ १.१.३.३.२अ. समुत्कीर्तना। // 91 अड।