________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। | // 90 // नै० व्य० सम्बन्धकथनरूपार्थपदप्ररूपणा कृता भवति / यद्येवं त्रिप्रदेशिका आनुपूर्व्य इत्यादिबहुवचननिर्देशः किमर्थम् ? एकत्वमात्रेणैव संज्ञासंज्ञिसम्बन्धकथनस्य सिद्धत्वात्?,सत्यम्, किन्त्वानुपूर्व्यादिद्रव्याणांप्रतिभेदमनन्तव्यक्तिख्यापनार्थो नैगमव्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थश्च बहुत्वनिर्देश इत्यदोषः / अत्राह, नन्वनानुपूर्वीद्रव्यमेकेन परमाणुना निष्पद्यते, अवक्तव्यकद्रव्यं |1.1 आनुपूर्वी। परमाणुद्वयेन, आनुपूर्वीद्रव्यं तु जघन्यतोऽपि परमाणुत्रयेणेति, इत्थं द्रव्यवृद्ध्या पूर्वानुपूर्वीक्रममाश्रित्य प्रथममनानुपूर्वी |1.1.3.3 व्य० ततोऽवक्तव्यकं ततश्चानुपूर्वीत्येवं निर्देशो युज्यते / पश्चानुपूर्वीक्रमाश्रयेण तु व्यत्ययेन युक्तः, तत्कथं क्रमद्वयमुल्लङ्घयान्यथा द्रव्यानुपूर्व्या निर्देशः कृतः?,सत्यमेतत्, किन्त्वनानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनार्थः / यदि वात्र्यणुकचतुरणुकादीन्यानुपूर्वीद्रव्याणि, २अ. अनौ० अनानुपूर्व्यवक्तव्यकद्रव्येभ्यो बहूनि, तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि, तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीत्यत्रैव वक्ष्यते। द्रव्यानु० / ततश्चेत्थं द्रव्यहान्या पूर्वानुपूर्वीक्रमनिर्देश एवायमित्यलं विस्तरेण / से त मित्यादि निगमनम् // 99 // एताए णमित्यादि, १.१.३.३.२अ.२ | एतयार्थपदप्ररूपणतया किं प्रयोजनमिति, अत्राह- . समुत्कीर्तना। एयाएणं णेगमववहाराणं अट्ठपयपरूवणयाए किं पओयणं?, एयाए णं नेगमववहाराणं अट्ठपयपरूवणयाए भंगसमुक्कित्तणया कीर।सूत्रम् 100 // ( // 75 // ) एताए णमित्यादि। एतयार्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियते / इदमुक्तं भवति, अर्थपदप्ररूपणतायां संज्ञासंज्ञिव्यवहारो निरूपितस्तस्मिंश्च सत्येव भङ्गकाः समुत्कीर्तयितुंशक्यन्ते नान्यथा, संज्ञामन्तरेण निर्विषयाणांभङ्गानांप्ररूपयितुमशक्यत्वात्तस्माद्युक्तमुक्तम्, एतयार्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियतइति ॥१००॥तामेव भङ्गसमुत्कीर्तनां निरूपयितुमाह 0 किमर्थः। 0 कज्जइ। भंग // 90 //