SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 93 // सर्वेऽपिषड्विंशतिरेव, एते चोत्तरं प्रयच्छतानेनैव क्रमेण सूत्रेऽपि लिखिताःसन्तीति भावनीयाः / अथ किमर्थ भङ्गकसमु- [[1] उपक्रमः। त्कीर्तनं क्रियत इति चेदुच्यते। इहानुपूर्व्यादिभिस्त्रिभिः पदैरेकवचनान्तबहुवचनान्त: प्रत्येकचिन्तया संयोगचिन्तया च / षड्विंशतिर्भङ्गाः संजायन्ते, तेषु च मध्ये येन केनचिद्भङ्गेन वक्ता द्रव्यं वक्तुमिच्छति तेन प्रतिपादयितुंसर्वानपि प्रतिपादनप्रकारा- 1.1 आनुपूर्वी। ननेकरूपत्वान्नैगमव्यवहारनयाविच्छत इति प्रदर्शनार्थं भङ्गकसमुत्कीर्तनमिति। से त मित्यादि निगमनम् // 101 // उक्ता सूत्रम् 102 १.१.३.३व्य० भङ्गसमुत्कीर्तनता, अथ भङ्गोपदर्शनतांप्रतिपिपादयिषुराह द्रव्यानुपूर्व्या एयाए णं णेगमववहाराणं भंगसमुक्तित्तणयाए किं पओयणं? एयाए णं णेगमववहाराणं भंगसमुक्त्तिणयाए भंगोवदंसणया नै० व्य० २अ. अनौ० कीरइ ।।सूत्रम् 102 // // 77 // ) द्रव्यानु०। एताए णमित्यादि। एतया भङ्गसमुत्कीर्तनतया किं प्रयोजनमित्यत्रोत्तरमाह, एताए णमित्यादि / एतया भङ्गसमुत्कीर्तनतया १.१.३.३.२अ.२ भंगसमुत्कीर्तनभङ्गोपदर्शनता क्रियते / इदमुक्तं भवति, भङ्गसमुत्कीर्तनतायां भङ्गकसूत्रमुक्तम्, भङ्गोपदर्शनतायां तस्यैव वाच्यं त्र्यणुक- तायाः प्रयोजनम्। स्कन्धादिकं कथयिष्यते / तच्च सूत्रे समुत्कीर्तित एव कथयितुं शक्यते, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वादतो युक्तं भङ्गकसमुतकीर्तनतायांभङ्गोपदुर्शनताप्रयोजनम्।अत्राह-ननु भङ्गोपदर्शनतायांवाच्यस्य त्र्यणुकस्कन्धादेः कथनकाल आनुपूर्व्यादिसूत्रं पुनरप्युत्कीर्तयिष्यते, तत्किं भङ्गसमुत्कीर्तनतया प्रयोजनमिति / सत्यम्, किन्तु भङ्गसमुत्कीर्तनतासिद्धस्यैव। सूत्रस्य भङ्गोपदर्शनतायां वाच्यवाचकभावसुखप्रतिपत्त्यर्थं प्रसङ्गतः पुनरपि समुत्कीर्तनं करिष्यते, न मुख्यतयेत्यदोषः। यथा हि संहिता च पदं चैवेत्यादिव्याख्याक्रमे सूत्रं संहिताकाले समुच्चारितमपि पदार्थकथनकाले पुनरप्यर्थकथनार्थमुच्चार्यते 0 उत्कर्षयिष्यति प्र० / उत्कीर्तयिष्यति-मु०। // 13 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy