________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 88 // सूत्रम् 99 |1.1.3.3 व्य० प्रथमं कर्तव्यमिति भावार्थः। तेषामेवानुपूर्व्यादिपदानां समुदितानां वक्ष्यमाणन्यायेन सम्भविनो विकल्पा भङ्गा उच्यन्ते, भज्यन्ते विकल्प्यन्त इतिकृत्वा, तेषां समुत्कीर्तनं समुच्चारणं भङ्गसमुत्कीर्तनम्, तद्भावो भङ्गसमुत्कीर्तनता। आनुपूर्व्यादिपदनिष्पन्नानां प्रत्येकभङ्गानां व्यादिसंयोगभङ्गानां च समुच्चारणमित्यर्थः / तेषामेव सूत्रमात्रतयानन्तरसमुत्कीर्तितभङ्गानां 1.1 आनुपूर्वी। प्रत्येकं स्वाभिधेयेन त्र्यणुकाद्यर्थेन सहोपदर्शनं भङ्गोपदर्शनम्, तद्भावो भङ्गोपदर्शनता। भङ्गसमुत्कीर्तने भङ्गकविषयं सूत्रमेव , केवलमुच्चारणीयम्, भङ्गोपदर्शने तु तदेव स्वविषयभूतेनार्थेन सहोच्चारयितव्यमिति विशेषः / तथा तेषामेवानुपूर्व्यादिद्रव्याणां द्रव्यानुपूर्व्या स्वस्थानपरस्थानान्तर्भावचिन्तनप्रकारः समवतारः। तथा तेषामेवानुपूर्व्यादिद्रव्याणां सत्पदप्ररूपणादिभिरनुयोगद्वारैरनुगमनं नै० व्य० २अ. अनौ० विचारण मनुगमः॥९८॥ तत्राद्यभेदं विवरीषुराहसे किं तंणेगमववहाराणं अट्ठपयरूवणया? 2 तिपएसिए आणुपुव्वी, चउपएसिए आणुपुव्वी जाव दसपएसिए आणुपुव्वी, अर्थपदसंखेजपदेसिए आणुपुव्वी, असंखेजपदेसिए आणुपुव्वी अणंतपएसिए आणुपुव्वी, परमाणुपोग्गले अणाणुपुव्वी, दुपएसिए अवत्तव्वए, तिपएसिया आणुपुव्वीओ जाव अणंतपएसिया आणुपुव्वीओ, परमाणुपोग्गला अणाणुपुव्वीओ, दुपएसियाँ अवत्तव्वगाई, सेतंणेगमववहाराणं अट्ठपयपरूवणया॥सूत्रम् 19 // // 74 // ) / से किं तं नेगम ववहाराणमित्यादि। अथ केयं नैगमव्यवहारयोः सम्मतार्थप्रदप्ररूपणतेत्यत्रोत्तरमाह, नेगमववहाराणमित्यादि। तत्र त्रयः प्रदेशा: परमाणुत्रयलक्षणा यत्र स्कन्धे स आनुपूर्वीत्युच्यते / एवं यावदनन्ता अणवो यत्र सोऽनन्ताणुकः सोऽप्यानुपूर्वीत्युच्यते / परमाणुपोग्गलेत्ति, एकः परमाणुः परमाण्वन्तरासंसक्तोऽनानुपूर्वीत्यभिधीयते। द्वौ प्रदेशौ यत्र स द्विप्रदेशिक: 0प्प / 0 असंखिज्जपएसिए। आओ। 0 दुपएसिआई अवत्तव्वयाई / 7 सा / द्रव्यानु०॥ १.१.३.३.२अ.१ प्ररूपणता। // 88 //