________________ [1] उपक्रमः। लौकिकोपक्रमः श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 82 // सूत्रम् 87-91 1.6 भावोपक्रमः। समाराधनीय इति॥ / तथैकस्मिन्नगरे चतुःषष्ठिविज्ञानसहिता गणिका, तया च पराभिप्रायपरिज्ञानार्थं रतिभवनभित्तिषु स्वस्वव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयश्चित्रकर्मणि लेखिताः। तत्र च यः कश्चिद्राजपुत्रादिरागच्छति स तत्रैव कृताभ्यासतया स्वकीयस्वकीयव्यापारमेव बाढं प्रशंसति / ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन तं विनिश्चित्य यथौचित्येनोपचरति, आनुकूल्येनोपचरिताश्च भुजङ्गाः प्रचुरतरमर्थजातं तस्यै प्रयच्छन्तीति / तथैकस्मिन्नगरे कश्चिद्राजामात्येन सहाश्ववाहनिकायां निर्गतः। तत्र च पथि गच्छता राजतुरङ्गमेन कुत्रचित्खिलप्रदेशे प्रश्रवणमकारि तच्च तत्प्रदेशे पृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानोराजा तथैव व्यवस्थितमद्राक्षीत् / चिरावस्थायिजलंशोभनमत्र प्रदेशे तडागं भवतीति चिन्तयश्चिरमवलोकितवाँश्च / तदिङ्गिताकारपरिज्ञानकुशलतया चामात्येन राज्ञाऽभणितेनापि विदिततदभिप्रायेण खानितं तत्र प्रदेशे महासरः, तत्पाल्यां च रोपिताः सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः / अन्यदाच तेनैव प्रदेशे गच्छता भूपेन दृष्टं पृष्टं चाहो! मानससरोवद्रमणीयकं केनेदंखानितम्? अमात्यो जगाद, भवद्भिरेव, राजा सविस्मयं प्राह, कदा कश्च मयैतत्कारणाय निरूपित इत्यतः सचिवो यथावृत्तं सर्वं कथितवान्। अहो! परचित्तोपलक्षकत्वममात्यस्येति विचिन्त्य परितुष्टोराजा तस्य वृत्तिंवर्द्धयामासेति ॥तदेवमित्यादिकः संसारफलोऽपरोऽप्यप्रशस्तभावोपक्रमः / अथ प्रशस्तभावोपक्रममाह, पसत्थो गुरुमाईणंति / तत्र श्रुतादिनिमित्तं गुर्वादीनां यद्भावोक्रमणं स प्रशस्तभावोपक्रमः / आह- नन्वनुयोगद्वारविचारोऽत्र प्रकान्तोनुयोगश्च व्याख्यानम्, ततश्च यदेव तदुपकारि किञ्चित्तदेव 0मयैतत्करणाय। 0 वमादि... / नोआगमतो भावोपक्रमस्य प्रशस्ता प्रशस्तो द्वौ भेदौ। अप्रशस्ते ब्राह्माण्यादीनां प्रशस्तेच गुर्वादीनां दृष्टान्ताः /