________________ श्रीअनुयोग [1] उपक्रमः। लौकिकोपक्रमः। श्रीहेमचन्द्रसूरि वृत्तियुतम्। / / 80 // सूत्रम् 87-91 1.6 भावोपक्रमः। नोआगमतो भावोपक्रमस्य प्रशस्ता प्रशस्तौ द्वौ भेदौ। कालोपक्रमः / यथावत्परिज्ञानमेव हि तस्येह परिकर्म / यत्तु नक्षत्रादिचारैः कालस्य विनाशनं स वस्तुनाशे कालोपक्रमः। तथाहि, अनेन ग्रहनक्षत्रादिचारेण विनाशितः कालः, न भविष्यन्त्यधुना धान्यादिसम्पत्तय इति वक्तारो भवन्त्येवेति, उक्तं च पूज्य:, छायाएँ नालियाए व परिकम्मं से जहत्थविन्नाणं / रिक्खाइचारेहिं व तस्स विणासो विवज्जासो॥१॥ (विशेषावश्यक भा० 927) इत्यादि। से तमित्यादि निगमनम् / / 86 // अथ भावोपक्रमाभिधानार्थमाह से किंतंभावोवक्कमे? 2 दुविहे पण्णत्ते / तं जहा- आगमतो य 1, नोआगमतो य 2 // सूत्रम् 87 // से किं तं) आगमओ भावोवक्कमे? 2 जाणए उवउत्ते। (सेतं आगमओ भावोवक्कमे) // सूत्रम् 88 // (से किं तं) नोआगमतो भावोवक्कमे? 2 दुविहे पण्णत्ते / तंजहा- पसत्थे य 1, अपसत्थे य 2 // सूत्रम् 89 // (से किंतं) अपसत्थे भावोवक्कमे? 2 डोडिणि गणिआऽमच्चाईणं / (सेतं अपसत्थे भावोवक्कमे।) // सूत्रम् 90 // (से किंत) पसत्थे भावोवक्कमे? 2 गुरुमादीणं / (सेतंपसत्थे भावोवक्कमे।सेतं नोआगमतो भावोवक्कमे।सेतंभावोवक्कमे / ) // सूत्रम् 91 // ( // 69 // ) से किं तमित्यादि। भावोपक्रमो द्विविध: प्रज्ञप्तः, तद्यथा, आगमतश्च नोआगमतश्च / तत्रोपक्रमशब्दार्थज्ञः तत्रोपयुक्त आगमतो भावोपक्रमः / से किं तं नोआगमओ, इत्यादि। अत्रोत्तरम्, नोआगमओ भावोवक्कमे दुविहे, इत्यादि। इहाभिप्रायाख्यो जीवद्रव्यपर्यायो भावशद्वेनाभिप्रेतः / उक्तं च भावाभिख्याः पञ्च स्वभावसत्ताऽऽत्मयोन्यभिप्रायाः ततश्च भावस्य परकीयाभि भवन्ति / ॐछायया नालिकया वा परिकर्म तस्य यथार्थविज्ञानम् / ऋक्षादिकचारैश्च तस्य विनाशो विपर्यासः // 1 // 0...इयचारेहि य / चतुर्ध्वपि सूत्रेषु से किं तं...?' इत्यादिनि प्रश्नवचनानि न वर्तन्ते, केवलानि निर्वचनानि वर्तन्ते। 9 से तं उवक्कमे' इत्यधिकं वर्तते। श्वा / // 80 //