________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 79 // |1.4 वाह्यते तन्मरुमण्डलादिप्रसिद्धं कुलिकमुच्यते / ततश्च यदत्र हलकुलिकादिभिः क्षेत्राण्युपक्रम्यन्ते बीजवपनादियोग्यता [1] उपक्रमः। मानीयन्ते सपरिकर्मणि क्षेत्रोपक्रमः / आदिशब्दादजेन्द्रबन्धनादिभिः क्षेत्राण्युपक्रम्यन्ते विनाश्यन्ते स वस्तुनाशे क्षेत्रोपक्रमः। लौकिकोपक्रमः। गजेन्द्रमूत्रपुरीषादिदग्धेषु हि क्षेत्रेषु बीजानामप्ररोहणाद्विनष्टानि क्षेत्राणीति व्यपदिश्यन्ते। आह, यद्येवं क्षेत्रगतपृथिव्यादि- सूत्रम् 85-86 द्रव्याणामेवैतौ परिकर्मविनाशी, इत्थं च द्रव्योपक्रम एवायम्, कथं क्षेत्रोपक्रम? इति। सत्यम्, किन्तु क्षेत्रमाकाशं तस्य क्षेत्रोपक्रमः। चामूर्तत्वान्मुख्यतयोपक्रमोन संभवति, किन्तु तदाधेयद्रव्याणां पृथिव्यादीनांय उपक्रम:स क्षेत्रेऽप्युपचर्यते, दृश्यतेचाधेय कालोपक्रमश्च। धर्मोपचार आधारे, यथा मञ्चाः क्रोशन्तीति, उक्तं च, खित्तमरूवं निच्चं न तस्स परिकम्मणं न य विणासो। आहेयगयवसेण उ करणविणासोवयारोऽत्थ // 1 // (विशेषावश्यक भा० 924) इत्यादि। से तमित्यादि निगमनम् // 85 // इदानीं कालोपक्रमः, तत्र कालो द्रव्यपर्याय एव, द्रव्यपर्यायौ च मेचकमणिवत्संवलितरूपाविति द्रव्योपक्रमाभिधाने कालोपक्रम उक्त एव भवत्यथवा समयावलियमुहुत्तेत्यादिरूपस्य कालस्य स्वतन्त्रमेवोपक्रममभिधित्सुराह सूत्रकार: से किंतं कालोवक्कमे? 2 जणं नालियादीहिं कालस्सोवक्कमणं कीरति, सेतं कालोवक्कमे // सूत्रम् 86 // ( // 68 // ) से किं तमित्यादि। कालस्योपक्रमः कालोपक्रमः,सक इत्याह- जंणं नालिआईहिं काला उवक्कमिज्जइत्ति, णमिति वाक्यालङ्कारे / यदिह नाडिकादिभिरादिशब्दाच्छङ्कच्छायानक्षत्रचारादिपरिग्रहस्तैः काल उपक्रम्यते, स कालोपक्रम इति शेषः।। तत्र नाडिकाताम्रादिमयघटिका तया,शङ्कच्छायादिना वैतावान्पौरुष्यादिकालोऽतिक्रान्त इति यत्परिज्ञानं भवति स परिकर्मणि // 79 // Oक्रोशन्ति / 0 क्षेत्रमरूपं नित्यं न तस्य परिकर्म न च विनाशः। आधेयगतवशेनैव करणविनाशोपचारोऽत्र // 1 // 0 कालस्स उवक्कमणं / 0 लि / OE नक्षत्रचारादिना वे' त्यधिकं वर्तते / 88888880