________________ [1] उपक्रमः। लौकिकोपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। ||78 // सूत्रम् 83-84 द्रव्योपक्रमः। 2 नोआ०३व्या 1.3.2.3.2 अचित्तद्र०3०। से किंतं अचित्तदव्वोवक्कमे? 2 खंडाईणं गुडादीणं मत्स्यंडीणं, सेतं अचित्तदव्वोवक्कमे ॥सूत्रम् 83 // // 65 // ) से किं तं अचित्तदव्वोवक्कमे, इत्यादि।खण्डादयः प्रतीता एव, नवरं मत्स्यण्डीखण्डशर्करा, एतेषां खण्डाद्यचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं परिकर्मणि, सर्वथा विनाशकरणं वस्तुनाशे, अचित्तद्रव्योपक्रम इति तमित्यादि निगमनम् / / 83 // अथ मिश्रद्रव्योपक्रममाह से किंतंमीसए दव्वोवक्कमे? 2 से चेव थासगआयंसगाइमंडिते आसादी, सेतंमीसए दव्वोवक्कमे, सेतंजाणयसरीरभवियसरीरवइरित्ते दव्वोवक्कमे, सेतं नोआगमओ दव्वोवक्कमे, सेतंदव्वोवक्कमे // सूत्रम् 84 // ( // 66 // ) से किं तमित्यादि। स्थासकोऽश्वाभरणविशेषः, आदर्शस्तु वृषभादिग्रीवाभरणमादिशब्दात्कुङ्कमादिपरिग्रहः / ततश्च तेषामश्वादीनामेडकान्तानांकुङ्कमादिभिर्मण्डितानांस्थासकादिभिस्तु विभूषितानां यच्छिक्षादिगुणविशेषकरणंखड्गादिभिर्विनाशो वास मिश्रद्रव्योपक्रमइति शेषः। अश्वादीनां सचेतनत्वात्स्थासकादीनामचेतनत्वान्मिश्रद्रव्यत्वमिह भावनीयम्। अत्र च संक्षिप्ततरा अपि वाचनाविशेषा दृश्यन्ते, तेऽप्युक्तानुसारेण भावनीयाः। से तमित्यादिनिगमनचतुष्टयम् / उक्तो द्रव्योपक्रमः।। 84 / / इतः क्षेत्रोपक्रममभिधित्सुराह- . से किंतं खेत्तोवक्कमे? 2 जण्णं हलकुलियादीहिं खेत्ताई उवकामिजंति, सेतं खेतोवक्कमे ।।सूत्रम् 85 // ( // 67 // ) से किं तमित्यादि। क्षेत्रस्योपक्रमः परिकर्मविनाशकरणं क्षेत्रोपक्रमः। स क इत्याह खेत्तोवक्कमे जंणं हलकुलियादीहिं खेत्ताई उवक्कामिज्जंतित्ति / तत्र हलं प्रतीतम्, अधोनिबद्धतिर्यक्तीक्ष्णलोहपट्टिकं मयिकालघुतरं काष्ठं तृणादिच्छेदार्थं यत्क्षेत्रे ®च्छं। (r) इत्यत्रापि वाक्यशेषः' इति पाठो वर्तते / 0 क्क। O'..पट्टिकं, 'कुलिकं' लघुतरं..' इति रूपेण पाठो वर्तते / मिश्रद्र०७०। सूत्रम् 85 1.4-5 क्षेत्रोपक्रमः कालोपक्रमश्च। // 78 //