SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 75 // नि०- आहरणं तहेसे चउहा अणुसट्ठि तह उवालंभो। पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्ठीए॥७३॥ प्रथममध्ययनं उदाहरणमिति पूर्ववद्, उपलक्षणं चेदमत्र, तथा चाह-तस्य देशस्तद्देश उदाहरणदेश इत्यर्थः, अयं चतुर्द्धा चतुष्प्रकारः, द्रुमपुष्पिका, सूत्रम् तदेव चतुष्प्रकारत्वमुपदर्शयति-अनुशासनमनुशास्तिः-सद्गुणोत्कीर्तनेनोपबृंहणमित्यर्थः, तथोपालम्भनमुपालम्भ:- भङ्गायैव नियुक्तिः 73 विचित्रं भणनमित्यर्थः, पृच्छा- प्रश्नः किं कथं केनेत्यादि, निश्रावचनं- एकं कञ्चन निश्राभूतं कृत्वा या विचित्रोक्तिरसौ / 'तद्देशे'ति निश्रावचनमिति / तत्र भवति सुभद्रा नाम श्राविकोदाहरणम्, क्व?- अनुशास्ताविति गाथाक्षरार्थः॥ तत्थ अणुसट्ठीए सुभद्दा चतुष्प्रका रेष्वनुशाउदाहरणं- चंपाए णयरीए जिणदत्तस्स सुसावगस्स सुभद्दा नाम धूया, सा अईव रूववई सा य तच्चणियउवासएण दिट्ठा, सो स्ती'ति ताए अज्झोववण्णो, तं मग्गई, सावगो भणइ- नाहं मिच्छादिट्ठिस्स धूयं देमि, पच्छा सो साहूणा समीवं गओ धम्मो या प्रथमद्वारे सुभद्रोदाअणेण पुच्छिओ, कहिओ साहहिं, ताहे कवडसावयधम्म पगहिओ, तत्थ य से सब्भावेणं चेव उवगओ धम्मो, ताहे तेण: हरणम्। साहूणं सब्भावो कहिओ, जहा मए कवडेणं दारियाए कए, णं णायं जहा कवडेणं कजहित्ति, अण्णमियाणिं देह मे अणुव्वयाई, लोगे स पयासो सावओ जाओ, तओ काले गए वरयामालया पट्ठवेइ, ताहे तेण जिणदत्तेण सावओत्ति काऊण सुभद्दा दिण्णा, पाणिग्गहणंवत्तं, अन्नया सोभणइ-दारियं घरंणेमि, ताहे तं सावओभणइ-तंसव्वं उवासयकुलं, 0 तत्रानुशास्तौ सुभद्रोदाहरणं-चम्पायां नगर्यां जिनदत्तस्य सुश्रावकस्य सुभद्रा नाम पुत्री, साऽतीव रूपिणी, सा च तच्चनिक (बौद्ध) उपासकेन दृष्टा, स तस्यामध्युपपन्नः, तां मार्गयति, श्रावको भणति- नाहं मिध्यादृष्टये पुत्रीं ददामि, स पश्चात् साधूनां समीपे गतः धर्मश्चानेन पृष्टः, कथितः साधुभिः, कपटश्रावकेण तदा धर्मःप्रगृहीतः, तत्र च तस्य सद्भावेनैवोपगतो धर्मः, तदा तेन साधुभ्यः सद्भावः कथितः, यथा मया कपटेन दारिकायाः कृते, एतज्ज्ञातं यथा कपटेन क्रियते इति, अन्यत् इदानीं देहि मह्यमणुव्रतानि, लोके स प्रकाशः श्रावको जातः, ततः काले गते वरकाः मालाः प्रस्थापयन्ति, तदा तेन जिनदत्तेन श्रावक इति कृत्वा सुभद्रा दत्ता, पाणिग्रहणं वृत्तम्, अन्यदा स भणति- दारिकां गृहं नयामि, तदा तं श्रावको भणति- तत् सर्वमुपासककुलं -* त्वण्णिय० (प्र०)। * नेदम् (प्र०)। // 75 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy