SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 76 // प्रथमद्वारे एसा तंणाणुवत्तिहिति, पच्छा छोभयं वा लभेज्जत्ति, णिब्बंधे विसज्जिया, णेऊण जुगयं घरं कयं, सासूणणंदाओ पउट्ठाओ प्रथममध्ययनं भिक्खूण भत्तिंण करेइत्ति, अन्नया ताहिं सुभद्दाए भत्तारस्स अक्खायं-एसा य सेअवडेहिं समं संसत्ता, सावओण सद्दहेइ, द्रुमपुष्पिका, सूत्रम् 1 अन्नया खमगस्स भिक्खागयस्स अच्छिमि कणुओ पविट्ठो, सुभद्दाए जिब्भाए सो किणुओ फेडिओ, सुभद्दाए चीणपिटेण नियुक्तिः 73 तिलओ कओ, सो अखमगस्स निलाडे लग्गो, उवासियाहिं सावयस्स दरिसिओ, सावएण पत्तीयं, ण तहा अणुयत्तइ, 'तद्देशे'ति सुभद्दा चिंतेइ-किं अच्छेरयं? जं अहं गिहत्थी छोभगंलभामि, जंपवयणस्स उड्डाहो एयं मे दुक्खइत्ति, सारतिं काउस्सग्गेण / चतुष्प्रका रेष्वनुशाठिया, देवो आगओ, संदिसाहि किं करेमि?, सा भणइ- एअंमे अयसं पमज्जाहित्ति, देवो भणइ- एवं हवउ, अहमेयस्स स्तीति गरस्स चत्तारि दाराइंठवेहामि, घोसणयं च घोसेहामित्ति, जहा-जा पइव्वया होइ सा एयाणि दाराणि उग्घाडेहिति, तत्थ सुभद्रोदातुमं चेव एगा उग्घाडेसि ताणि य कवाडाणि, सयणस्स पच्चयनिमित्त चालणीए उदगं छोढूण दरिसिज्जासि, तओ चालणी हरणम्। फुसियमविण गिलिहिति, एवं आसासेऊण णिग्गओ देवो, णयरदाराणि अणेण ठवियाणि, णायरजणो य अद्दण्णो, इओ - एषा तन्नानुवय॑ति, पश्चात् अपमानं वा लभेतेति, निर्बन्धे विसृष्टा, नीत्वा पृथग् गृहं कृतम्, श्वश्रूननन्दरः प्रद्विष्टाः भिक्षूणां भक्तिं न करोतीति / अन्यदा ताभिः सुभद्राया भर्तारं प्रतिआख्यातं- एषा च श्वेतपटैः संसक्ता, श्रावको न श्रद्दधाति, अन्यदा क्षपकस्य भिक्षागतस्य अक्षिण रजः प्रविष्टम्, सुभद्रया जिह्वया तद्रजः स्फेटितम्, सुभद्रया सिन्दूरेण तिलकः कृतः, स च क्षपकस्य ललाटे लग्नः, उपासिकाभिः श्रावकस्य दर्शितः, श्रावकेण प्रत्यायितम्, न तथाऽनुवर्त्तयति, सुभद्रा चिन्तयति- किमाश्चर्यं ? यदहं गृहस्थाऽपमानं लभे, यत्प्रवचनस्यापभ्राजना एतन्मां दुःखयति इति, सा रात्रौ कायोत्सर्गेण स्थिता, देव आगतः, संदिश किं करोमि?, सा8 भणति- एतन्मेऽयशः प्रमार्जयेति, देवो भणति- एवं भवतु, अहमेतस्य नगरस्य चत्वारि द्वाराणि स्थगयिष्यामि, घोषणां च घोषयिष्यामि इति, यथा- या पतिव्रता // 76 // भवति सा एतानि द्वाराणि उद्घाटयिष्यतीति, तत्र त्वमेवैकोद्धाटयिष्यसि तानि कपाटानि, स्वजनस्य प्रत्ययनिमित्तं चालन्यामुदकं क्षिप्त्वा दर्शयेः, ततश्चालन्या बिन्दुरपि 8 Bन पतिष्यति, एवमाश्वास्य निर्गतो देवः, नगरद्वाराण्यनेन स्थगितानि, नागरजनश्चाधृतिमापन्नः, -
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy