________________ द्रुमपुष्पिका, श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 77 // य आगासे वाया होइ ‘णागरजणा मा णिरत्थयं किलिस्सह, जा सीलवई चालणीए छुढं उदगंण गिलति सा तेण उदगेण प्रथममध्ययनं दारं अच्छोडेइ, तओ दारं उग्घाडिजिस्सति', तत्थ बहुयाओ सेट्ठिसत्थवाहादीणं धूयसुण्हाओ ण सक्कंति पलयंपिलहिलं, सूत्रम् 1 ताहे सुभद्दा सयणं आपुच्छइ, अविसज्जंताण य चालणीए उदयं छोढूण तेसिंपाडिहरंदरिसेइ, तओ विसज्जिया, उवासिआओ | नियुक्तिः 73 एवं चिंतिउमाढत्ताओ-जहा एसा समणपडिलेहिया उग्घाडेहिति, ताए चालणीए उदयं छूढं, ण गिलइत्ति पिच्छित्ता विसन्नाओ, 'तद्देशे'ति चतुष्प्रकातओ महाजणेण सक्कारिजंती तंदारसमीवंगया, अरहंताणं नमोकाऊण उदएण अच्छोडिया कवाडा, महया सद्देणं कोंकारवं रेष्वनुशाकरेमाणा तिन्नि वि गोपुरदारा उग्घाडिया, उत्तरदारं चालणिपाणिएणं अच्छोडेऊण भणइ जा मया सरिसी सीलवई होहिति स्ती'ति सा एयंदारं उग्घाडेहिति, तं अज्जवि ढक्कियं चेव अच्छइ, पच्छाणायरजणेण साहुकारो कओ- अहो महासइत्ति, अहो जयइ प्रथमद्वारे सुभद्रोदाधम्मोत्ति / एवं लोइयं, चरणकरणाणुओगं पुण पडुच्च वेयावच्चादिसु अणुसासियव्वा, उजुत्ता अणुजुत्ता य संठवेयव्वा जहा सीलवंताणं इह लोए एरिसंफलमिति / अमुमेवार्थमुपदर्शयन्नाह इतश्चाकाशे वागभूत्- नागरजनाः! मा निरर्थक क्लेशिषुः, या शीलवती (यया) चालन्यामुदकं क्षिप्तं (सत्) न गिलति सा तेनोदकेन द्वारमाच्छोटयति, ततो द्वारमुद्घाटिष्यते इति, तत्र बढ्यः श्रेष्ठिसार्थवाहादीनां पुत्रीस्नुषाः न शक्नुवन्ति प्रचारमपि लब्धुम्, तदा सुभद्रा स्वजनमापृच्छते, अविसृजतां च चालन्यामुदकं क्षिप्त्वा तेषां प्रातीहार्य दर्शयति, ततो विसृष्टा, उपासिका एवं चिन्तितुमाहता यथैषा श्रमणप्रतिलेखितोद्घाटयिष्यति, तया चालन्यामुदकं क्षिप्तम्, न गिलति इति प्रेक्ष्य : विषण्णाः, ततो महाजनेन सत्क्रियमाणा तं द्वारसमीपं गता, अर्हतो नमस्कृत्योदकेन आच्छोटितानि कपाटानि, महता शब्देन कोडारवं कुर्वन्ति त्रीण्यपि गोपुरद्वाराणि 8 उद्घाटितानि, उत्तरद्वारं चालनीपानीयेनाच्छोट्य भणति / या मम सदृशी शीलवती भविष्यति सैतत् द्वारमुद्घाटयिष्यति, तदद्यापि स्थगितमेवास्ति, पश्चान्नागरजनेन80 साधुकारः कृतः, अहो महासतीति, अहो जयति धर्म इति / एतल्लौकिकं, चरणकरणानुयोगं पुनः प्रतीत्य वैयावृत्त्यादिषु अनुशासितव्याः, उद्युक्ता अनुयुक्ताश्च संस्थापयितव्याः यथा शीलवतामिह लोके ईदृशं फलमिति। * पलिकामात्रमपि वि.प.। हरणम। // 77 //