________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 78 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् नियुक्तिः 74 अनुशास्त्युपसंहारः नियुक्तिः 75 द्रव्यानुयोगमधिकृत्यानुशास्तिद्वारम् / नि०- साहुक्कारपुरोगंजह सा अणुसासिया पुरजणेणं / वेयावच्चाईसुवि एव जयंते णुवोहेजा // 74 // साधुकारपुरःसरं यथा सुभद्रा अनुशासिता सद्गुणोत्कीर्तनेनोपबृंहिता, केन?- पुरजनेन नागरिकलोकेन, वैयावृत्त्यादिष्वपिआदिशब्दात् स्वाध्यायादिपरिग्रहः, एवं यथा सा सुभद्रा यतमानान् उद्यमवतः, किं?- उपबृंहयेत्, सद्गुणोत्कीर्तनेन तत्परिणामवृद्धिं कुर्यात्, यथा-भरहेणवि पुव्वभवे वेयावच्चं कयं सुविहियाणं / सो तस्स फलविवागेण आसी भरहाहिवो राया // 1 // भुंजित्तु भरहवासं सामण्णमणुत्तरं अणुचरित्ता। अट्ठविहकम्ममुक्को भरहनरिंदो गओ सिद्धिं॥इति गाथार्थः॥ उदाहरणदेशता पुनरस्योदाहृतैकदेशस्यैवोपयोगित्वात्तेनैव चोपसंहारात् तथा च अप्रमादवद्भिः साधूनां कणुकापनयनादि कर्त्तव्यमिति विहायानुशास्त्योपसंहारमाह, वैयावृत्त्यादिष्वपि देशेनैवोपसंहारः, गुणान्तररहितस्य भरतादेर्निश्चयेन तदकरणादिति भावनीयमिति, एवं तावल्लौकिकं चरणकरणानुयोगं चाधिकृत्योक्तं तद्देशद्वारे अनुशास्तिद्वारम्, अधुना द्रव्यानुयोगमधिकृत्य दर्शयति नि०-जेसिंपि अत्थि आया वत्तव्वा तेऽवि अम्हविस अत्थि। किंतु अकत्ता न भवइ वेययइ जेण सुहदुक्खं // 5 // येषामपि द्रव्यास्तिकादिनयमतावलम्बिनातन्त्रान्तरीयाणां किं?- अस्ति विद्यते आत्मा जीवः वक्तव्यास्तेऽपि तन्त्रान्तरीयाः, साध्वेतत् अस्माकमप्यस्ति सः, तदभावे सर्वक्रियावैफल्यात्, किन्तु अकर्ता न भवति सुकृतदुष्कृतानां कर्मणामकर्ता न भवतिअनिष्पादको न भवति, किन्तु? कतैव, अत्रैवोपपत्तिमाह-वेदयते अनुभवति येन कारणेन, किं ?- सुखदुःखं सुकृतदुष्कृतकर्मफलमिति भावः // न चाकर्तुरात्मनस्तदनुभावो युज्यते,अतिप्रसङ्गात्, मुक्तानामपि सांसारिकसुखदुःखवेदनाऽऽपत्तेः, ®भरतेनापि पूर्वभवे वैयावृत्त्यं कृतं सुविहितानाम्। स तस्य फलविपाकेन आसीद् भरताधिपो राजा॥१॥ भुक्त्वा भरतवर्ष श्रामण्यमनुत्तरमनुचर्य / अष्टविधकर्ममुक्तो भरतनरेन्द्रो गतः सिद्धिम् // 1 // 0 वैयावृत्त्याकरणात् वि. प्र.। // 78 //