SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीदश वैकालिक श्रीहारि० वृत्तियुतम् // 79 // प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् 1 नियुक्तिः 76 उपालम्भद्वारे मृगावतिदेव्युदाहरणमा अकर्तृत्वाविशेषात्, प्रकृत्यादिवियोगस्याप्यनाधेयातिशयमेकान्तेनाकारमात्मानं प्रत्यकिञ्चित्करत्वाद्, अलं विस्तरेणेति गाथार्थः / उदाहरणदेशता त्वत्राप्युदाहृतस्यैकदेशेनैवोपसंहारात् तत्रैव चासंप्रतिपत्तौ समर्थनाय निदर्शनाभिधानादिति / गतमनुशास्तितद्देशद्वारम्, अधुनोपालम्भद्वारविवक्षयाऽऽह नि०- उवलम्भम्मि मिगावइ नाहियवाईवि एव वत्तव्वो। नत्थित्ति कुविन्नाणं आयाऽभावे सइ अजुत्तं / / 76 // उपालम्भे प्रतिपाद्ये मृगावतिदेव्युदाहरणम्। एयं च जहा आवस्सए दव्वपरंपराए भणियं तहेव दट्ठव्वं जाव पव्वइया अज्जचंदणाए सिस्सिणी दिण्णा / अन्नया भगवं विहरमाणो कोसंबीए समोसरिओ, चंदादिच्चा सविमाणेहिं वंदिउं आगया, चउपोरसीयं समोसरणं काउं अस्थमणकाले पडिगया, तओ मिगावई संभंता, अयि! वियालीकयंति भणिऊणं साहुणीसहिया जाव अज्जचंदणासगासं गया, ताव य अंधयारयं जायं, अज्जचंदणापमुहाहिं साहुणीणं ताव पडिक्वंतं, ताहे सा मिगावई अज्जा अज्जचंदणाए उवालब्भइ, जहा एवंणाम तुमं उत्तमकुलप्पसूया होइऊण एवं करेसि?, अहो न लट्ठयं, ताहे पणमिऊण पाएसु पडिया, परमेण विणएण खामेइ, खमह मे एगमवराह, णाहं पुणो एवं करेहामित्ति / अज्जचंदणा य किल तंमि समए एतच्च यथाऽऽवश्यके द्रव्यपरम्परायां भणितं तथैव द्रष्टव्यं यावत्प्रव्रजिता आर्यचन्दनायै शिष्या दत्ता / अन्यदा भगवान् विहरन् कोशाम्ब्यां समवसृतः, चन्द्रादित्यौ स्वविमानाभ्यां वन्दितुमागतौ, चतुष्पौरुषीकं समवसरणं कृत्वाऽस्तमयनकाले प्रतिगतौ, ततो मृगावती सम्भ्रान्ता- अयि! विकालीकृतमिति भणित्वा साध्वीसहिता यावदार्यचन्दनासकाशं गता तावच्चान्धकारं जातम्, आर्यचन्दनाप्रमुखाभिः साध्वीभिस्तावत्प्रतिक्रान्तम्, तदा सा मृगावत्यार्या आर्यचन्दनयोपालभ्यते- यथैवं नाम त्वमुत्तमकुलप्रसूता भूत्वा एवं करोषि?, अहो न लष्टम्, तदा प्रणम्य पादयोः पतिता परमेण विनयेन क्षमयति, क्षमस्व ममैकमपराधम्, नाहं पुनरेवं करिष्यामि इति / आर्यचन्दना च किल तस्मिन् समये - // 79 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy