SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 70 // प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् नियुक्तिः 66-67 चरणकरणानुयोगमधिकृत्य हिंगुशिवोदाहरणम्। तत्रायमभिसम्बन्धः- ‘एवं तु इहं आये' त्यादिगाथयोपायत एवात्मास्तित्वमभिधायाधुनोपायत एव सुखदुःखादिभावसङ्गतिनिमित्तं नित्यानित्यैकान्तपक्षव्यवच्छेदेनात्मानं परिणामिनमभिधित्सुराह-'जहवऽस्साओ' गाथाव्याख्या पूर्ववत्॥ नि०- एवं सउ जीवस्सवि दव्वाईसंकमं पडुच्चाउ। परिणामो साहिज्जइ पच्चक्खेणं परोक्खेवि॥६६॥ पूर्वार्द्ध पूर्ववत्, पश्चार्द्धभावना पुनरियं-नोकान्तनित्यानित्यपक्षयोदृष्टाऽपि द्रव्यादिसंक्रान्तिर्देवदत्तस्य युज्यते इत्यतस्तद्धावान्यथानुपपत्त्यैव परिणामसिद्धेरिति, उक्तंच-नार्थान्तरगमो यस्मात्, सर्वथैव न चागमः / परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितैः // 1 // घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् / शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम् // 2 // पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः। अगोरसव्रतो नोभे, तस्माद्वस्तु त्रयात्मकम् // 3 // इति गाथाद्वयार्थः ॥उक्तमुपायद्वारमधुना स्थापनाद्वारमभिधित्सुराह नि०- ठवणाकम्मं एवं दिटुंतो तत्थ पोंडरीअंतु। अहवाऽवि सन्नढक्कणहिंगुसिवकयं उदाहरणं // 7 // स्थाप्यते इति स्थापना तया तस्यास्तस्यांवा कर्म-सम्यगभीष्टार्थप्ररूपणलक्षणा क्रिया स्थापनाकर्म, एक मिति तज्जात्यपेक्षया 8 दृष्टान्तो निदर्शनं तत्र स्थापनाकर्मणि पौण्डरीकं तु तुशब्दात्तथाभूतमन्यच्च, तथा च पौण्डरीकाध्ययने पौण्डरीकं प्ररूप्य प्रक्रिययैवान्यमतनिरासेन स्वमतं स्थापितमिति, अथवेत्यादि पश्चार्ट्स सुगमम्, लौकिकं चेदमिति गाथाक्षरार्थः॥भावार्थस्तु कथानकादवसेयः, तच्चेदं-जहा एगम्मि णगरे एगो मालायारो सण्णाइओ करंडे पुप्फे घेत्तूण वीहीए एइ, सो अईव अच्चइओ, ताहे तेण सिग्धं वोसिरिऊणं सा पुप्फपिडिगा तस्सेव उवरि पल्हत्थिया, ताहे लोओ पुच्छइ- किमयंति?, जेणित्थ पुप्फाणि 0 यथैकस्मिन् नगरे एको मालाकारः संज्ञायितः करण्डे पुष्पाणि गृहीत्वा वीथ्यामेति, सोऽतीव व्यथितः, तदा तेन शीघ्रं व्युत्सृज्य सा पुष्पपिटिका तस्यैवोपरि पर्यस्ता, तदा लोकः पृच्छति- किमेतदिति?, येनात्र पुष्पाणि -* संज्ञापीडितः। बाधितः वि. प. / * प्रक्षिप्ता. वि. प. / // 70 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy