________________ श्रीदश श्रीहारि० वृत्तियुतम् // 71 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् 1 नियुक्ति: 68 स्थापना छड्डेसित्ति, ताहे सो भणइ- अहं आलोविओ, एत्थ हिंगुसिवो नाम, एतं तं वाणमंतरं हिंगुसिवं नाम उप्पन्नं, लोएण परिग्गहियं, पूया से जाया, खाइगयं अज्जवि तं पाडलिपुत्ते हिंगुसिवं नाम वाणमंतरं। एवं जइ किंचि उड्डाहं पावयणीयं कयं होज्जा केणवि पमाएण ताहे तहा पच्छाएयव्वं जहापंचुण्णं पवयणुब्भावणा हवइ। संजाए उड्डाहे जह गिरिसिद्धेहिं कुसलबुद्धीहिं। लोयस्स धम्मसद्धा पवयणवण्णेण सुट्ठ कया॥१॥ एवं तावच्चरणकरणानुयोगं लोकं चाधिकृत्य स्थापनाकर्म प्रतिपादितम्, अधुना द्रव्यानुयोगमधिकृत्योपदर्शयन्नाह नि०- सव्वभिचारं हेतुं सहसा वोत्तुं तमेव अन्नेहिं / उववूहइ सप्पसरं सामत्थं चऽप्पणो नाउं॥६८॥ सह व्यभिचारेण वर्तत इति सव्यभिचारस्तं हेतुंसाध्यधर्मान्वयादिलक्षणं सहसा तत्क्षणमेव वोत्तुं अभिधाय तमेव हेतुं अन्यैः हेतुभिरेव उपबृंहते समर्थयति सप्रसरं अनेकधा स्फारयन् सामर्थ्य प्रज्ञाबलम्, चशब्दो भिन्नक्रमः आत्मनश्च स्वस्य च ज्ञात्वा विज्ञाय, चशब्दात्परस्य चेतिगाथार्थः॥भावार्थस्त्वयं-द्रव्यास्तिकाद्यनेकनयसङ्कलप्रवचनज्ञेन साधुना तत्स्थापनाय नयान्तरमतापेक्षया सव्यभिचारं हेतुमभिधाय प्रतिपक्षनयमतानुसारतस्तथा समर्थनीयः यथा सम्यगनेकान्तवादप्रतिपत्तिर्भवतीति / आह-उदाहरणभेदस्थापनाधिकारचिन्तायांसव्यभिचारहेत्वभिधानं किमर्थमिति?, उच्यते, तदाश्रयेण भूयसामुदाहरणानां त्यजसि इति, तदा स भणति- अहमलोपिकः, अत्र हिङ्गशिवो नाम, एतत् तत् व्यन्तरिकं हिङ्गशिवं नामोत्पन्नम्, लोकेन परिगृहीतम्, पूजा तस्य जाता, ख्यातिगतमद्यापि तत्पाटलिपुत्रे हिङ्गुशिवं नाम व्यन्तरिकम् / एवं यदि किश्चिद् अपभ्राजनाकार्य प्रावचनिकं कृतं भवेत् केनापि प्रमादेन तदा तथा प्रच्छादयितव्यं यथा प्रत्युत प्रवचनोद्भावना भवति संजातायामपभ्राजनायां यथा गिरिसिद्धः कुशलबुद्धिभिः। लोकस्य धर्मश्रद्धा प्रवचनवणेन सुष्टु कृता // 1 // . लोठिओ देवतया स्वयमवलोकि वि. प. / * पञ्चुण्णं प्रत्युत वि. प. / // 71 //