SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 58 // धरणितले पडिया दिट्ठा, चिंतिअंच णेहिं- इमो सो अवायबहुलो अ(ण)त्थोत्ति / एवं दवं अवायहेउत्ति // लौकिका प्रथममध्ययनं अप्याहुः- अर्थानामर्जने दुःखमर्जितानां च रक्षणे / आये दुःखं व्यये दुःखं, धिग् द्रव्यं दुःखवर्धनम् // 1 // अपायबहुलं पापं, ये द्रुमपुष्पिका, परित्यज्य संश्रिताः। तपोवनं महासत्त्वास्ते धन्यास्ते तपस्विनः॥ 2 // इत्यादि। एतावत्प्रकृतोपयोगि। तओ तेसिं तमवायं सूत्रम् 1 नियुक्ति: 56 पिच्छिऊण णिव्वेओ जाओ,तओ तं दारियं कस्सइ दाऊण निविण्णकामभोआ पव्वइयत्ति गाथार्थः।।इदानी क्षेत्राद्य- | क्षेत्रापायेपायप्रतिपादनायाह दशारवर्गस्य कालापाये नि०-खेत्तंमि अवक्कमणंदसारवग्गस्स होइ अवरेणं / दीवायणो अकाले भावे मंडुक्किआखवओ॥५६॥ द्वैपायनस्य तत्र क्षेत्र इति द्वारपरामर्शः, ततश्च क्षेत्रादपायः क्षेत्रमेव वा तत्कारणत्वादिति / तत्रोदाहरणमपक्रमणं-अपसर्पणं दशारवर्गस्य / भावापायेच मण्डुकिकादशारसमुदायस्य भवति अपरेण' अपरत इत्यर्थः, भावार्थः कथानकादवसेयः, तच्च वक्ष्यामः। द्वैपायनश्च काले द्वैपायनऋषिः, क्षपकस्य काल इत्यत्रापि कालादपायः कालापायः काल एव वा तत्कारणत्वादिति, अत्रापि भावार्थः कथानकगम्य एव, तच्च कथानकाः। वक्ष्यामः। भावे मंडुक्किकाक्षपक इत्यत्रापि भावादपायो भावापायः स एव वा तत्कारणत्वादिति, अत्रापि च भावार्थः कथानकादवसेयः, तच्च वक्ष्यामः इति गाथाक्षरार्थः // भावार्थ उच्यते- खित्तापाओदाहरणं दसारा हरिवंसरायाणो एत्थल महई कहा जहा हरिवंसे। उवओगियंचेव भण्णए, कंसंमि विणिवाइए सावायंखेत्तमेयंति काऊण जरासंधरायभएण दसारवग्गो - धरणीतले पतिता दृष्टा, चिन्तितं चाभ्यां- अयं सोऽपायबहुलोर्थ इति / एवं द्रव्यमपायहेतुरिति। (r) ततस्तयोस्तमपायं दृष्ट्वा निर्वेदो जातः, ततस्तां दारिका कस्मैचिद्दत्त्वा निर्विष्णकामभोगौ प्रव्रजिताविति। 0 क्षेत्रापायोदाहरणं- दशार्दा हरिवंशराजानः, अत्र महती कथा, यथा हरिवंशे, औपयोगिकमेव भण्यते, कंसे विनिपातिते सापायं क्षेत्रमेतदितिकृत्वा जरासन्धराजभयेन दशाहवर्गो मथुरातोऽपक्रम्य द्वारवती गत इति / // 58 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy