________________ श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 57 // इयरो चिंतेइ-'मारेमिणवरमेए रूवगा ममं होंतु' एवं बीओ चिंतेइ जहाऽहं एअंमारेमिते परोप्परं वहपरिणया अज्झवस्संति। प्रथममध्ययन तओ जाहे सग्गामसमीवं पत्ता तत्थ नईतडे जिट्टेअरस्स पुणरावित्ति जाया-'धिरत्थुममं, जेण मए दव्वस्स कए भाउविणासो द्रुमपुष्पिका, | नियुक्ति: 55 चिंतिओ' परुण्णो, इअरेण पुच्छिओ, कहिओ, भणई- ममंपि एयारिसं चित्तं होतं, ताहे एअस्स दोसेणं अम्हेहिं एक द्रव्यापायेचिंतिअंति काउंतेहिं सोणउलओ दहे छूढो, ते अघरं गया, सो अणउलओ तत्थ पडतो मच्छएण गिलिओ, सो अमच्छो वणिग्भ्रातृ कथानकम्। मेएण मारिओ, वीहीए ओयारिओ। तेसिंच भाउगाणां भगिणी मायाए वीहिं पट्ठविआ जहा मच्छे आणेह जं भाउगाणं ते सिझंति, ताए असमावत्तीए सोचेव मच्छओ आणीओ, चेडीए फालिंतीएणउलओ दिट्ठो, चेडीए चिंतिअं- एस णउलओ मम चेव भविस्सइत्ति उच्छंगे कओ, ठविखंतो य थेरीए दिट्ठोणाओ अ, तीए भणियं- किमेअं तुमे उच्छंगे कयं?, सावि लोहं गया ण साहइ, ताओ दोवि परोप्परं पहयातो, सा थेरी ताए चेडीए तारिसे मम्मप्पएसे आहया जेण तक्खणमेव जीवियाओ ववरोविया, तेहिं तु दारएहिंसो कलहवइअरोणाओ, सणउलओ दिट्ठो, थेरी गाढप्पहारा पाणविमुक्ता निस्सटुं इतरश्चिन्तयति- मारयामि केवलमेते रूप्यका मम भवन्तु, एवं द्वितीयश्चिन्तयति- यथाऽहमेतं मारयामि, तौ परस्परं वधपरिणतावघ्यवस्यतः, ततो यदा स्वग्रामसमीपं प्राप्तौ तत्र नदीतटे ज्येष्ठेतरस्य पुनरावृत्तिर्जाता 'धिगस्तु मां येन मया द्रव्यस्य कृते भ्रातृविनाशश्चिन्तितः, प्ररुदितः, इतरेण पृष्टः, कथितः, भणति- ममाप्येतादृशं चित्तमभूत, तदैतस्य दोषेणावाभ्यामेतचिन्तितमितिकृत्वा ताभ्यां स नकुलको हृदे क्षिप्तः, तौ च गृहं गतौ। स च नकुलकस्तत्र पतन् मत्स्येन गिलितः, स च मत्स्यः श्वपचेन मारितः, वीथ्यामवतारितः। तयोर्धात्रोर्भगिनी च मात्रा वीथीं प्रस्थापिता यथा मत्स्यानानय यद्भातृभ्यां ते सिद्ध्यन्ति, तया च समापत्त्या स एव / मत्स्य आनीतः, चेट्या विदारयन्त्या नकुलको दृष्टः, चेट्या चिन्तितं- एष नकुलको ममैव भविष्यति इति उत्सङ्गे कृतः, स्थाप्यमानश्च स्थविरया दृष्टो ज्ञातश्च, तया भणितं- // 57 // किमेतत्त्वयोत्सने कृतम्?, सापि लोभं गता न साधयति, ते द्वे अपि परस्परं प्रहते, सा स्थविरा तया चेट्या तादृशे मर्मप्रदेशे आहता येन तत्क्षणमेव जीविताद् व्यपरोपिता, ताभ्यां तु दारकाभ्यां स कलहव्यतिकरो ज्ञातः, स नकुलको दृष्टः, स्थविरा गाढप्रहारा प्राणविमुक्ता निसृष्टं00 भवितव्यतया वि० प्र०।