________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 59 // महुराओ अवक्कमिऊण बारवई गओत्ति। प्रकृतयोजनां पुनर्नियुक्तिकार एव करिष्यति, किमकाण्ड एव नः प्रयासेन? प्रथममध्ययन कालावाए उदाहरणं पुण- कण्हपुच्छिएण भगवयाऽरिट्ठणेमिणा वागरियं- बारसहिं संवच्छरेहिं दीवायणाओ बारवई-8 द्रुमपुष्पिका, सूत्रम् 1 णयरीविणासो, उज्जोततराए णगरीए परंपरएण सुणिऊण दीवायणपरिव्वायओमाणगरिं विणासेहामित्ति कालावधिमण्णओ | नियुक्ति: 56 गमेमित्ति उत्तरावहंगओ, सम्मं कालमाणमयाणिऊण य बारसमे चेव संवच्छरे आगओ, कुमारेहिं खलीकओ, कयणिआणो | क्षेत्रापायेदेवो उववण्णो, तओयणगरीए अवाओ जाओत्ति, णण्णहा जिणभासियंति / भावावाए उदाहरणं खमओ- एगोखमओ दशारवर्गस्य कालापाये चेल्लएण समं भिक्खायरियं गओ, तेण तत्थ मंडुक्कलिया मारिआ, चिल्लएण भणिअं- मंडुक्कलिआ तए मारिआ, खवगो द्वैपायनस्य भणइ- रे दुट्ठ सेह! चिरमइआ चेव एसा, ते गआ, पच्छा रत्तिं आवस्सए आलोइंताण खमगेण सा मंडुक्कलिया नालोइया / भावापायेच मण्डुकिकाताहे चिल्लएण भणिअं- खमगा! तं मंडुक्कलियं आलोएहि, खमओ रुट्ठो तस्स चेल्लयस्स खेलमल्लयं घेत्तूण उद्धाइओ, क्षपकस्य अंसियालए खंभे आवडिओ वेगेण इंतो, मओ य जोइसिएसु उववन्नो, तओ चइत्ता दिट्ठीविसाणं कुले दिट्ठीविसो सप्पो कथानकाः। Oकालापाये उदाहरणं पुनः कृष्णपृष्टेन भगवताऽरिष्टनेमिना व्याकृतं- द्वादशभिः संवत्सरद्वैपायनाद् द्वारवतीनगरीविनाशः, उद्योततरायां नगर्यां परम्परकेण श्रुत्वा द्वैपायनपरिव्राजको। मा नगरी विनिनशमिति (विनाशयिष्यामीति) कालावधिमन्यत्र गमयामीति उत्तरापथं गतः। सम्यक्कालमानमज्ञात्वा च द्वादशे चैव संवत्सरे आगतः, कुमारैरुपसर्गितः, कृतनिदानो देव उत्पन्नः, ततश्च नगर्या अपायो जात इति, नान्यथा जिनभाषितमिति / भावापाये उदाहरणं क्षपक:- एकः क्षपकः शिष्येण समं भिक्षाचयाँ गतः, तेन तत्र मण्डकिका मारिता, शिष्येण भणित- मण्डकिका त्वया मारिता, क्षपको भणति- रे दुष्टशैक्ष! चिरमुतैवैषा, ती गती, पश्चाद्रात्रावावश्यके आलोचयतां क्षपकेण सा मण्डूकिका नालोचिता तदा शिष्येण भणितम्, क्षपक! तां मण्डूकिकामालोचय, क्षपको रुष्टस्तस्मै शिष्याय, श्लेष्ममल्लकं गृहीत्वोद्धावितः, // 59 // अस्त्र्यालये स्तम्भे आपतितः वेगेनाऽऽयान्, मृतश्च ज्योतिष्केषूत्पन्नः, ततश्च्युत्वा दृष्टिविषाणां- कुले दृष्टिविषः सर्पो - W