________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 50 // आएसत्थिणा णिच्चमेव आयरियस्स अब्भासेअदूरसामत्थे अच्छेअव्वं, छंदोऽणुवत्तियव्वो, कयपडिक्किई णाम पसण्णा प्रथममध्ययनं आयरिया सुत्तत्थतदुभयाणि दाहिति ण णाम निजरत्ति आहारादिणा जइयव्वं, कारियणिमित्तकरणंसम्ममत्थपदमहेन्जाविएण द्रुमपुष्पिका, विणएण विसेसेण वट्टिअव्वं, तयट्ठाणुट्ठाणंच कायव्वं, सेस भेदा पसिद्धा। उक्तो विनयः, इदानीं वैयावृत्त्यं-तत्र व्यापृतभावो सूत्रम् 1 नियुक्ति: 48 यावृत्त्यमिति, उक्तंच- वेआवच्चं वावडभावो इह धम्मसाहणणिमित्तं / अण्णादियाण विहिणा संपायणमेस भावत्थो॥१॥आयरि अभ्यन्तरउवज्झाए थेर तवस्सी गिलाणसेहाणं / साहम्मियकुलगणसंघसंगयं तमिह कायव्वं // 2 // तत्थ आयरिओ पंचविहो, तंजहा तप: प्रतिपादनम्। पव्वावणायरिओ दिसायरिओ सुत्तस्स उद्देसणायरिओ सुत्तस्स समुद्देस्सणायरिओ वायणायरिओत्ति, उवज्झाओ पसिद्धो चेव, थेरो नाम जो गच्छस्स संठितिं करेइ, जाइसुअपरियायाइसुवा थेरो, तवस्सी नाम जो उग्गतवचरणरओ, गिलाणो नाम रोगाभिभूओ, सिक्खगो णाम जो अहुणा पव्वइओ, साहम्मिओ णाम एगो पवयणओ ण लिंगओ, एगो लिंगओ ण We आदेशार्थिना नित्यमेवाचार्यस्य अभ्यासे- अदूरासन्ने स्थातव्यम्, छन्दोऽनुवर्तितव्यः, कृतप्रतिकृतिर्नाम-प्रसन्ना आचार्याः सूत्रमर्थं तदुभयं वा दास्यन्ति न नाम निर्जरति आहारादिना यतितव्यं कारितनिमित्तकरणं सम्यगर्थपदमघ्यापितमस्माकं विनयेन विशेषेण वर्तितव्यम्, तदनुष्ठानं च कर्त्तव्यम्, शेषाः भेदाः प्रसिद्धाः। OR जिनस्य धर्मो जिनधर्मः, विनयधर्मः। उक्तं च- मूलाउ खंघप्पभव्चो दुमस्स इत्यादी, यतः विणओ सासणे मूलं विणओ निव्वाणसाहगो। विणयाउ विप्पमुक्कस्स कओ8 धम्मो कओ तवो // 1 // विणयाउ नाणं नाणाउ दंसणं दंसणाउ चरणं तु / चरणेहिंतो मुक्खो मुक्खे सुक्खं अणाबाहं // 2 // इति प्र० विनयात्परं। 0 वैयावृत्त्यं व्यापृतभावः इह धर्मसाधननिमित्तम्, अन्नादिकानां विधिना सम्पादनमेष भावार्थः // 1 // आचार्य उपाध्याये स्थविरे तपस्विनि ग्लाने शैक्षके / साधर्मिके कुले गणे सङ्के छ सङ्गतं तदिह कर्त्तव्यम् // 2 // ॐ तत्राचार्यः पञ्चविधः / तद्यथा- प्रव्राजनाचार्यः दिशाचार्यः सूत्रस्योद्देशनाचार्यः सूत्रस्य समुद्देशनाचार्यः वाचनाचार्य इति, उपाध्यायः प्रसिद्ध एव, स्थविरो नाम यो गच्छस्य संस्थितिं करोति, जाति (जन्म) श्रुतपर्यायैर्वा स्थविरः, तपस्वी नाम य उग्रतपश्चरणरतः, ग्लानो नाम रोगाभिभूतः, शैक्षको नाम योऽधुना प्रव्रजितः, साधर्मिको नाम एकः प्रवचनतो न लिङ्गतः, एको लिङ्गतो न. // 50 //