________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 49 // तपःप्रतिपादनम्। पूअणं, आसणाभिग्गहो पुण- अच्छंतस्सेवायरेणासणाणयणपुव्वगं उवविसह एत्थत्ति भणणंति, आसणअणुप्पदाणं तु प्रथममध्ययन ठाणाओ ठाणं संचारणं, किइकम्मादओ पगडत्था / अणासायणाविणओपुण पण्णरसविहो, तंजहा-तित्थगर धम्म आयरि द्रुमपुष्पिका, सूत्रम् 1 वायगे थेर कुलगणे संघे। संभोइय किरियाए मइणाणाईण य तहेव॥१॥ एत्थ भावणा-तित्थगराणमणासायणाए तित्थगरपन्नत्तस्स नियुक्ति: 48 धम्मस्स अणासायणाए। एवं सर्वत्र द्रष्टव्यम् / कायव्वा पुण भत्ती बहुमाणो तह य वण्णवाओ अ। अरिहंतमाइयाणं केवलणाणाव- | अभ्यन्तरसाणाणं // 1 // उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनयः सामाइयाइचरणस्स सद्दहाणं तहेव कारणं / संफासणं परूवणमह पुरओ भव्वसत्ताणं॥१॥मणवइकाइयविणओ आयरियाईण सव्वकालंपि। अकुसलमणोनिरोहो कुसलाण उदीरणं तहय // 2 // इदानीमौपचारिकविनयः, स च सप्तधा, अब्भासऽच्छणछंदाणुवत्तणं कयपडिक्किई तहय / कारियणिमित्तकरणं दुक्खत्तगवेसणा तहय॥१॥ तह देसकालजाणण सव्वत्थेसु तहयणुमई भणिया / उवआरिओ उ विणओ एसो भणिओ समासेणं // 2 // तत्थ अब्भासऽच्छणं पूजनं आसनाभिग्रहः पुनः तिष्ठत एवादरेणासनानयनपूर्वकमुपविशतात्रेति भणनं आसनानुप्रदानं तुस्थानात् स्थानं सञ्चारणम्, कृतिकर्मादयः प्रसिद्धाः। अनाशातनाविनयः पुनः पञ्चदशविधस्तद्यथा-तीर्थकरधर्माचार्यवाचके स्थविरकुलगणे सङ्के। साम्भोगिके क्रियायां च मतिज्ञानादीनां च तथैव // 1 // 0 किरिआ णाम अत्थवाओ भण्णति-तं जहा अत्थि माया अस्थि जीवा एवमादी, जो एवं ण सद्दहइ विवरीयं वा पण्णवेइ तेण किरिआ आसादिता भवति। अत्र भावना- तीर्थकराणामनाशातनया 2 तीर्थकरप्रज्ञप्तस्य धर्मस्यानाशातनया। 0 कर्त्तव्या पुनर्भक्तिर्बहुमानस्तथैव वर्णवादश्च ।अर्हदादीनां केवलज्ञानावसानानाम् // 1 // 0 सामायिकादिचरणानां श्रद्धानं तथैव कायेन / संस्पर्शनं प्ररूपणमथ पुरतो भव्यसत्त्वानाम् // 1 // मनोवाक्कायिकविनयः आचार्यादीनां सर्वकालमपि / अकुशलमनोनिरोधः कुशलानामुदीरणं तथैव / / 2 // 7 अभ्यासस्थानं छन्दोऽनुवर्त्तनं कृतप्रतिकृतिस्तथैव / कारितनिमित्तकरणं दुःखार्तगवेषणं तथा च // 1 // तथा देशकालज्ञानं सर्वार्थेषु तथा चानुमतिर्भणिता। औपचारिकस्तु विनय एष भणितः समासेन // 2 // तत्र अभ्यासस्थानं -* आयरिआईण अद्धाणपरिस्संताणं सीसा उ आरब्भ जाव पायतला ताव परमेण आदरेण विस्सामणं चू० / // 49 //