SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अभ्यन्त श्रीदश- पायच्छित्तंति भण्णए तम्हा। पाएण वावि चित्तं विसोहई तेण पच्छित्तं॥१॥तत्पुनरालोचनादिदशधेति, उक्तंच-आलोयणपडिक्कमणे प्रथममध्ययनं वैकालिक मीसविवेगे तहा विउस्सग्गे / तवछेअमूलअणवट्ठया य पारंचिए चेव॥१॥भावार्थोऽस्या आवश्यकविशेषविवरणादवसेय इति। द्रुमपुष्पिका, श्रीहारि० सूत्रम् 1 वृत्तियुतम् / उक्तं प्रायश्चित्तम्, साम्प्रतं विनय उच्यते- तत्र विनीयतेऽनेनाष्टप्रकारं कर्मेति विनय इति, उक्तं च-विनयफलं शुश्रूषा गुरुशुश्रूषाफलं नियुक्ति: 48 // 48 // श्रुतज्ञानम् / ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः॥१॥ संवरफलं तपोबलमथ तपसो निर्जरा फलंदृष्टम् / तस्माक्रियानिवृत्तिःल क्रियानिवृत्तेरयोगित्वम्॥२॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः। तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥३॥स च प्रतिपादनम्। ज्ञानादिभेदात् सप्तधा,उक्तं च-णाणे दंसणचरणे मणवइकाओवयारिओ विणओ। णाणे पंचपगारो मइणाणाईण सद्दहणं॥१॥ भत्ती तह बहुमाणो तद्दिद्वत्थाण सम्मभावणया। विहिगहणब्भासोवि अ एसो विणओ जिणाभिहिओ॥२॥ सुस्सूसणा आणासायणा य विणओ अ दंसणे दुविहो / दसणगुणाहिएK कज्जइ सुस्सूसणाविणओ॥३॥ सक्कारब्भुट्ठाणे सम्माणासण अभिग्गहो तह य। आसणअणुप्पयाणं किइकम्मं अंजलिगहो अ॥४॥ एतस्सणुगच्छणया ठिअस्स तह पज्जुवासणा भणिया। गच्छंताणुव्वयणं एसो सुस्सूसणाविणओ॥५॥ इत्थ य सक्कारो-थुणणवंदणादि अब्भुट्ठाणं-जओ दीसइ तओ चेव कायव्वं, संमाणो वत्थपत्तादीहिं प्रायश्चित्तमिति भण्यते तस्मात्। प्रायेण वापि चित्तं विशोधयति तेन प्रायश्चित्तम् // 1 // आलोचना प्रतिक्रमणं मिश्रं विवेकस्तथा व्युत्सर्गः। तपश्छेदो मूलमनवस्थाप्यं च पाराश्चिकं चैव॥१॥ॐ अत एव नात्र चूर्णाविव स्थानदर्शनम्। 0 ज्ञाने दर्शने चरणे मनोवाक्कायेषु औपचारिको विनयः / ज्ञाने पञ्चप्रकार: मति-ज्ञानादीनां श्रद्धानम् 8 // 1 // भक्तिस्तथा बहुमानः तदृष्टार्थानां सम्यग्भावनता। विधिग्रहणमभ्यासोऽपि च एष विनयो जिनाभिहितः // 2 // शुश्रूषा अनाशातना च विनयः दर्शने द्विविधः / दर्शनगुणाधिकेषु क्रियते शुश्रूषाविनयः // 3 // सत्कारोऽभ्युत्थानं सन्मानमासनाभिग्रहस्तथा च। आसनानप्रदानं कृतिकर्माञ्जलिग्रहश्च // 4 // आगच्छतोऽनुगमनं 8 // 48 // स्थितस्य तथा पर्युपासना भणिता / गच्छतोऽनुव्रजनमेष शुश्रूषाविनयः॥५॥ 0 अत्र च सत्कार:- स्तवनवन्दनादि अभ्युत्थानं- यत्र दृश्यते तत्रैव कर्त्तव्यं सन्मानं वस्त्रपात्रादिभिः
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy