________________ श्रीदश- थीपसुपंडगविवज्जिएसु जं ठाणं। फलगादीण य गहणं तह भणियं एसणिज्जाणं॥१॥गता विविक्तचर्या, उक्ता संलीनता। बज्झो प्रथममध्ययनं वैकालिकं| तवो होही इति एतदनशनादि बाह्यं तपो भवति, लौकिकैरप्यासेव्यमानं ज्ञायत इतिकृत्वा बाह्यमित्युच्यते विपरीतग्राहेण वा द्रुमपुष्पिका, श्रीहारि० सूत्रम् 1 वृत्तियुतम् कुतीर्थिकैरपि क्रियत इतिकृत्वा इति गाथार्थः / उक्तं बाह्यं तपः, इदानीमाभ्यन्तरमुच्यते / तच्च प्रायश्चित्तादिभेदमिति, आह नियुक्ति: 48 // 47 // अभ्यन्तर तपःनि०-पायच्छित्तं विणओवेआवच्चं तहेव सज्झाओ।झाणं उस्सग्गोऽवि अअभिंतरओ तवो होइ॥४८॥ . प्रतिपादनम्। तत्र पापं छिनत्तीति पापच्छित्, अथवा यथावस्थितं प्रायश्चित्तं शुद्धमस्मिन्निति प्रायश्चित्तमिति, उक्तं च-पावं छिंदइ जम्हा WE स्त्रीपशुपण्डकविवर्जितेषु यत्स्थानम् / फलकादीनां च ग्रहणं तथा भणितमेषणीयानाम्॥१॥ ॐ तत्थ आलोयणा नाम अवस्सकरणिज्जेसु भिक्खायरियाइएसु जइवि अवराहो नत्थि तहावि अणालोइए अविणओ भवइत्ति काऊण अवस्सं आलोएतव्वं, तो जइ किंचि अणेसणाइअवराहं सरेज्जा, सो वा आयरिओ किंचि सारेज्जा, तम्हा आलोएयव्वं, आलोयणंति वा पगासकरणंति वा अक्खणंति वा विसोहित्ति वा एगट्ठा। इदाणि पडिक्कमणं, तं च मिच्छामिदुक्कडसहुत्तं भवइ, तंजहाकोइ साहू भिक्खायरियाए गच्छन्तो कहापमत्तो इरियं न सोहेइ, न य तंमि समएं किंचि पाणविराहणं कयं, ताहे सो मिच्छादुक्कडेणेव सुज्झइ, एवं सेससमितीसुवि गुत्तीसु,8 जत्थ असमितित्तणं कयंणय महन्तो अवराहो भवे मिच्छादुक्कडेणेव सुद्धी भवतित्तितदुभयं नाम जत्थ आलोयणं पडिक्कमणं एगिदियाणं जीवाणं संघट्टपरितावणादिषुल कएसु आउत्तस्स भवन्ति। विवेगो नाम परिठ्ठावणं, तं च आहारोवहिसेज्जासणाणसंसत्ताण उग्गमादीसु य कारणेसु असुद्धाणं भवइ / इदाणिं काउस्सग्गे, सो यह काउस्सग्गोत्ति वा विउस्सगोत्ति वा एगट्ठा, सो य काउस्सग्गो इमेहिं किज्जइ तंजहा- णावानईसंतारे गमणागमणसुमिणसणआवस्सगादिसु कारणेसु बहुविहो भवइ। इदाणिं तवो, सो पंचराइंदियाणि आदिकाऊण बहुवियप्पो भवइत्ति / तथा छेदो नाम जस्स कस्सवि हु साहुणो तहारूवं अवराहं णाऊण परियाओ छिज्जइ, तंजहाअहोरत्तं वा पक्खं वा मासं वा संवच्छरं वा, एवमादिच्छेदो भवति / मूले नाम सो चेव से परियाओ मलतो छिज्जइ। अणवठ्ठप्पो नाम सबच्छेदपत्तो किंचि कालं करेऊण 8 // 47 // तवं तत्तो पुणोवि दिक्खा कज्जइ / पारंचो नाम खेत्तातो देसतो वा निच्छुभइ / छेदअणवठ्ठमूलपारंचियाणि देसं कालं संजमविराहणं पुरिसं पडुच्च दिज्जंतित्ति पच्छित्तं गतं पापं छिनत्ति यस्मात् -