SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 46 // सूत्रम् 1 वीरासनादिभेदाच्चित्र इति, उक्तंच-वीरासण उक्कुडुगासणाइलोआइओ य विण्णेओ। कायकिलेसो संसारवासनिव्वेअहेउत्ति॥१॥ प्रथममध्ययनं वीरासणाइसु गुणा कायनिरोहो दया अ जीवेसु / परलोअमई अतहा बहुमाणो चेव अन्नेसिं ॥२॥णिस्संगया य पच्छापुरकम्मविवज्जणं च लोअगुणा / दुक्खसहत्तं नरगादिभावणाए य निव्वेओ॥३॥ तथाऽन्यैरप्युक्तं- पश्चात्कर्म पुरःकर्मे (मई) र्यापथपरिग्रहः / दोषा ोते। नियुक्तिः 47 परित्यक्ताः, शिरोलोचं प्रकुर्वता॥१॥इत्यादि। गतः कायक्लेशः साम्प्रतं संलीनतोच्यते इयं चेन्द्रियसंलीनतादिभेदाच्चतुर्विधेति, बाह्यतप:उक्तं च-इंदिअकसायजोए पडुच्च संलीणया मुणेयव्वा। तहय विवित्ता चरिआ पण्णत्ता वीअरागेहिं॥१॥ तत्र श्रोत्रादिभिरिन्द्रियैः प्रतिपादनम्। शब्दादिषु सुन्दरेतरेषु रागद्वेषाकरणमिन्द्रियसंलीनतेति, उक्तं च-सद्देसु अ भद्दयपावएसु सोअविसयमुवगएसु / तुट्टेण व रुटेण व समणेण सया ण होअव्वं॥१॥एवं शेषेन्द्रियेष्वपि वक्तव्यम्, यथा-वेसु अभद्गपावएसु इत्यादि। उक्तेन्द्रियसँल्लीनता, अधुना कषायसंलीनता-सा च तदुदयनिरोधोदीर्णविफलीकरणलक्षणेति, उक्तं च-उदयस्सेव निरोहो उदयं पत्ताण वाऽफलीकरणं। जं. इत्थ कसायाणं कसायसंलीनता एसा॥१॥इत्यादि / उक्ता कषायसंलीनता, साम्प्रतं योगसंलीनता-सा पुनर्मनोयोगादीनाम-8 कुशलानां निरोधः कुशलानामुदीरणमित्येवंभूतेति, उक्तं च-अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं। कजम्मि य विहिगमणं जोए संलीणया भणिआ॥१॥इत्यादि। उक्ता योगसंलीनता, अधुना विविक्तचर्या, सा पुनरियं-आरामुजाणादिसु / 0वीरासनमुत्कटुकासनं च लोचादिकश्च विज्ञेयः। कायक्लेशः संसारवासनिर्वेदहेतुरिति॥ 1 // वीरासनादिषु गुणाः कायनिरोधो दया च जीवेषु / परलोकमतिश्च तथा बहुमानश्चैवान्येषाम् / / 2 / / निस्संगता च पश्चात्पूर्वकर्मविवर्जनं च लोचगुणाः। दुःखसहत्वं नरकादिभावनया च निर्वेदः // 3 / / 0 इन्द्रियकषाययोगान् प्रतीत्य // 46 // संलीनता मुणितव्या / तथा च विविक्ता चर्या प्रज्ञप्ता वीतरागैः॥ 1 // 0 शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु / तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यम् // 3 १00रूपेषु च भद्रकपापकेषु / 7 उदयस्यैव निरोध उदयप्राप्तानां वाऽफलीकरणम् / यदत्र कषायाणां कषायसंलीनतैषा // 1 // 0 अप्रशस्तानां निरोधो योगानामुदीरणं च कुशलानाम् / कार्ये च विधिगमनं योगे संलीनता भणिता // 1 // 0 आरामोद्यानादिषु .
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy