________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 45 // बाहातप निर्लेपादि ग्राह्यमिति, उक्तं च-लेवडमलेवडं वा अमुगं दव्वं च अज्ज घिच्छामि / अमुगेण व दव्वेणं अह दव्वाभिग्गहो नाम॥१॥ प्रथममध्ययनं अट्ठ उ गोअरभूमी एलुगविक्खंभमित्तगहणं च। सग्गामपरग्गामे एवइय घरा य खित्तम्मि॥२॥ उज्जुअ गंतुं पच्चागई अ गोमुत्तिआ द्रुमपुष्पिका, सूत्रम् 1 पयंगविही। पेडा य अद्धपेडा अभितरबाहिसंबुक्का ॥३॥काले अभिग्गहो पुण आदी मज्झे तहेव अवसाणे। अप्पत्ते सइकाले आदी बिल नियुक्ति: 47 मज्झ तइअंते॥४॥दितगपडिच्छयाणं भवेज सुहुमं पि मा हुअचियत्तं / इति अप्पत्तअतीते पवत्तणं मा य तो मज्झे॥५॥उक्खित्तमाइचरगा प्रतिपादनम्। भावजुआ खलु अभिग्गहा होति। गायन्तो अरुअंतो जं देइ निसन्नमादी वा // 6 // ओसक्कण अहिसक्कणपरंमुहालंकिओ नरो वावि। भावण्णयरेण जुओअह भावाभिग्गहोणाम॥७॥उक्तो वृत्तिसंक्षेपः, साम्प्रतं रसपरित्याग उच्यते-तत्र रसाः क्षीरादयस्तत्परित्याग-8 स्तप इति, उक्तं च-विगई विगईभीओ विगइगयं जो उ भुंजए साहू / विगई विगइसहावा विगई विगई बला णेइ॥१॥ विगई परिणइधम्मो मोहो जमुदिज्जए उदिण्णे अ। सुट्ठवि चित्तजयपरो कहं अकज्जे ण वट्टिहिति?॥२॥ दावानलमज्झगओ को तदुवसमठ्ठयाइ जलमाई। सन्तेवि ण सेविजा? मोहाणलदीविएसुवमा॥३॥ इत्यादि, उक्तो रसपरित्यागः, साम्प्रतं कायक्लेश उच्यते- सच | लेपकृद् अलेपकृद्वाऽमुकं द्रव्यं चाद्य ग्रहीष्यामि / अमुकेण वा द्रव्येणासौ द्रव्याभिग्रहो नाम // 1 // अष्ट तु गोचरभूमयः एलुक (देहली) विष्कम्भमात्रग्रहणं च। स्वग्रामे परग्रामे एतावन्ति गृहाणि च क्षेत्रे / / 2 / ऋज्वी गत्वा प्रत्यागतिश्च गोमूत्रिका पतङ्गवीथी / पेटा चार्धपेटा अभ्यन्तरबाह्यशम्बूके // 3 // कालेऽभिग्रहः पुनरादौ8 मध्ये तथैवावसाने। अप्राप्ते स्मृतिकाले आदिः द्वितीये मध्यः तृतीयेऽन्तः // 4 // दायकप्रतीच्छकयोर्भूत् सूक्ष्माऽपि मैवाप्रीतिः। इत्यप्राप्तातीतयोः प्रवर्त्तनं च मा च (भूत्) ततो मध्ये // 5 // उत्क्षिप्तचरकत्वाद्या भावयुताः खलु अभिग्रहा भवन्ति / गायन रुदैश्च यद्ददाति निषण्णादिर्वा // 6 // अवष्वष्कणमभिष्वष्कणपराङ्मुखालङ्कृतो नरो वाऽपि / भावेनान्यतरेण युतः असौ भावाभिग्रहो नाम // 7 // 0 विकृति विकृतिभीतः विकृतिगतं यस्तु भक्ते साधुः। विकृतिर्विकृतिस्वभावा विकतिर्विगति: // 45 // बलान्नयति // 1 // विकृतिः परिणतिधर्मा मोहो यदुदीर्यते उदीर्णे च। सुष्वपि चित्तजयपरः कथमकार्ये न वय॑ति? // 2 // दावानलमध्यगतः कस्तदुपशमार्थाय जलादीनि / सन्त्यपि न सेवेत? मोहानलदीपित एषोपमा // 3 //