________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 38 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् नियुक्तिः 44 द्रव्यभावमङ्गलम्। नि०-दव्वे भावेऽवि अमंगलाइंदव्वम्मि पुण्णकलसाई। धम्मो उभावमंगलमेत्तो सिद्धित्ति काऊणं // 44 // द्रव्यं इति द्रव्यमधिकृत्य भाव इति भावं च मङ्गले अपिशब्दानामस्थापने च / तत्र दव्वम्मि पुण्णकलसाई द्रव्यमधिकृत्य पूर्णकलशादि, आदिशब्दात् स्वस्तिकादिपरिग्रहः, धर्मस्तु तुशब्दोऽवधारणे धर्म एव भावमङ्गलम् / कुत एतदित्यत आहअतः अस्माद्धर्मात्क्षान्त्यादिलक्षणात् सिद्धिरितिकृत्वा मोक्ष इति कृत्वा, भवगालनादिति गाथार्थः / अयमेव चोत्कृष्टप्रधानंमङ्गलम्, एकान्तिकत्वादात्यन्तिकत्वाच्च, न पूर्णकलशादि, तस्य नैकान्तिकत्वादनात्यन्तिकत्वाच्च ॥साम्प्रतं यथोद्देश 8 अकुव्वमाणस्स कम्मोवचओ तम्हा / लोभस्स उदेंतस्स णिरोहो कायव्वो उदयपत्तस्स वा विफलीकरणमिति / सच्चं नाम संचिंतेउण असावजं ततो भासियव्वं सच्चं / च, एवं च करेमाणस्स कम्मनिजरा भवइ, अकरेमाणस्स य कम्मोवचयो भवइ / संजमो तवो य एते एत्थं न भन्नति, किं कारणं?, जं एए उवरि अहिंसा संजमो तवो 8 एत्थवि सुत्तालावगे संजमो तवो वन्नणियव्वगा चेव, तेण लाघवत्थं इह न भणिया / इयाणिं चागो, चागो णाम वेयावच्चकरणेण आयरियोवज्झायादीण महंती कम्मनिज्जरा भवइ, तम्हा वत्थपत्तओसहादीहिं साहूण संविभागकरणं कायवंति / अकिंचणिया नाम सदेहे निस्संगता निम्ममत्तणंति वुत्तं भवइ, एवं च करेमाणस्स: कम्मनिज्रा भवइ, अकरेमाणस्स य कम्मोवचओ भवइ, तम्हा अकिंचणीयं साहूणा सव्वपयत्तेणं अहिठ्यव्वं / इदाणि बंभचेरं, तं अट्ठारसपगारं, तंजहा- ओरालियकामभोगे मणसा ण सेवइ ण सेवावेइ सेवंतं णाणुजाणइ, एवं नवविधं गर्य, एवं दिव्वावि कामभोगा मणसा विन सेवइ न सेवावेइ सेवंतं नाणुजाणइ, एवं वायाएवि न सेवेइ न सेवावेइ सेवंतं नाणुजाणइ एवं कारणाविन सेवेइ न सेवावेइ सेवंतं नाणुजाणइ एवं एयं अट्ठारसविधं बंभचेरं सम्मं आयरंतस्स कम्मनिज्जरा भवइ, अणायरंतस्स 8 कम्मबंधो भवइत्ति नाऊण आसेवियव्वं / दसविहो समणधम्मो भणिओ, इदाणिं एयमि दसविहे समणधम्मे मूलगुणा उत्तरगुणा समवयारिजंति- संजमसच्चअकिंचणियबंभचेरगहणेण मूलगुणा गहिया भवंति, तंजहा- संजमग्गहणेणं पढमा अहिंसा गहिया. सच्चाहणेणं मसावादविरती गहिया, बंभचेरगहणेणं मेहणविरती गहिया. अकिंचणियगहणेणं अपरिग्गहो गहिओ अदत्तादाणविरती य गहिया, जेण सदेहेवि णिस्संगता कायव्वा तम्हा ताव अपरिगहिया गहिया, जो सदेहे निस्संगो कहं सो अदिन्नं गेहति?, तम्हा अकिंचणियगहणेण अदत्तादाणविरती गहिया चेव, अहवा एगग्गहणे तज्जातीयाणं गहणं कयं भवतित्ति तम्हा अहिंसागहणेण अदिन्नादाणविरती | गहिया खंत्तिमद्दवज्जवतवोगहणेण उत्तरगुणाणं गहणं कथं भवइत्ति, धम्मोत्ति दारं गयं / // 38 //