________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 30 // उक्तं च- व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् / पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च // 1 // इत्यादि, तथा इसु त्ति तत्र प्रथममध्ययनं 'इषुः'शरोभण्यते, तत्र सूचनात्सूत्रमिति कृत्वा जहरहिओऽणुवउत्तो इसुणा लक्खंण विंधइ तहेव। साहू गोअरपत्तो संजमलक्खम्मि द्रुमपुष्पिका, नियुक्तिः 37 नायव्वो // 1 // गोल इति जह जउगोलो अगणिस्स णाइदूरे ण आवि आसन्ने / सक्कइ काऊण तहा संजमगोलो गिहत्थाणं // 1 // दूरे। नाम पुष्पैकार्थि| अणेसणाऽदसणाइ इयरम्मि तेणसंकाइ / तम्हा मियभूमीए चिट्ठिज्जा गोयरग्गगओ // 2 // पुत्र इति पुत्रमांसोपमया भोक्तव्यम्, कानि सुसमा दृष्टान्तादिश्च। सुसमादृष्टान्तोऽत्र वक्तव्यः। उदक मिति पूत्युदकोपमानतःखल्वन्नपानमुपभोक्तव्यमिति, अत्रोदाहरणं-जहा एगेणंवाणियएणं दारिद्ददुक्खाभिभूएणं कहंवि हिंडतेणं रयणदीवं पावित्ता तेलुक्कसुंदरा अणग्घेया रयणा समासादिआ, सो अ ते चोराकुलदीहद्धाणभएण ण सक्कइ णित्थारिऊणमुवओगभूमिमाणेउं, तओ सो बुद्धिकोसल्लेण ताणि एगम्मि पएसे ठवेऊण अण्णे जरपाहाणे घेत्तुं पट्टिओ गहिल्लगवेसेणं 'रयणवाणिओ गच्छईत्ति भाविंतेण तिण्णि वारे, जाहे कोई ण उट्ठइ ताहे घेत्तूण पलाओ, अडवीए तिव्वतिसाए गहिओ जाव कुहियपाणिअंछिल्लरं विणटुं पासइ, तत्थवि बहवे हरिणादयो मआ, तेण तं सव्वं उदगं वसा जायं, ताहे तं तेण अणुस्सासियाए अणासायंतेण पीअं, नित्थारियाणि यऽणेण रयणाणि। एवं O यथा रथिकोऽनुपयुक्त इषुणा लक्ष्यं न विघ्यति तथैव / साधुर्गोचरप्राप्तः संयमलक्ष्ये ज्ञातव्यः // 1 // (r) यथा जतुगोलोऽने तिदूरे न चाप्यासन्ने / शक्यते कर्तुं / तथा संयमगोलो गृहस्थानाम् (संयमलक्षे ज्ञातव्यः) // 1 // दूरेऽनेषणाऽदर्शनादि इतरस्मिन् स्तेनशङ्कादिः / तस्मान्मितभूमौ गोचराग्रगतः तिष्ठेत् // 2 // यथैकेन वणिजा दारिद्र्यदुःखाभिभूतेन कथमपि हिण्डमानेन रत्नद्वीपं प्राप्य त्रैलोक्यसुन्दराणि अनाणि रत्नानि समासादितानि, स च तानि चौराकुलदीर्घाध्वभयेन न शक्नोति / निस्तार्य उपभोगभूमिमानेतुम्, ततः स बुद्धिकौशल्येन तानि एकस्मिन् प्रदेशे स्थापयित्वा अन्यान् जरत्पाषाणान् गृहीत्वा प्रस्थितो ग्रहगृहीतवेषेण रत्नवणिगू गच्छतीति भावयन् तिस्रो वाराः, यदा कोऽपि नोत्तिष्ठति तदा गृहीत्वा पलायितः, अटव्यां तीव्रतृषा गृहीतो यावत्कुथितपानीयं पल्वलं विनष्टं पश्यति, तत्रापि बहवो हरिणादयो मृताः, तेन तत्सर्वमुदकं वसारूपं जातम्, तदा तत्तेन अनुच्छसताऽनास्वादयता पीतम्, निस्तारितानि चानेन रत्नानि, एवं - B