SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 25 // नि०- पढमज्झयणं दुमपुस्फियंति चत्तारि तस्स दाराई।वण्णेउवक्कमाई धम्मपसंसाइ अहिगारो॥२६॥ प्रथममध्ययन प्रथमाध्ययनं द्रुमपुष्पिकेति, अस्य नामनिष्पन्ननिक्षेपावसर एव शब्दार्थं वक्ष्यामः, चत्वारि तस्य द्वाराणि अनुयोगद्वाराणि, द्रुमपुष्पिका, किं?- वर्णयित्वोपक्रमादीनीति, किं?- धर्मप्रशंसयाऽधिकारो वाच्य इति गाथार्थः।। तथा निक्षेपः, स च त्रिविधः, तद्यथा-1 नियुक्तिः 26 अध्ययनओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौधः- सामान्यं श्रुताभिधानम्, तथा चाह नियुक्तिकारः शब्दस्यौघादि निक्षेपाः। नि०-ओहो जं सामन्नं सुआभिहाणं चउव्विहं तं च / अज्झयणं अज्झीणं आय ज्झवणा य पत्तेअं॥२७॥ नियुक्ति: 27 __ ओघो यत्सामान्यं श्रुताभिधानं श्रुतनाम चतुर्विधं तच्च, कथं?- अध्ययनमक्षीणमायःक्षपणा च इदं च प्रत्येकं पृथक् पृथक् // अध्ययनकिं? शब्दस्यौ घादि। नि०- नामाइ चउन्भेयं वण्णेऊणं सुआणुसारेणं / दुमपुस्फिअ आओज्जा चउसुंपि कमेण भावेसुं॥ 28 // निक्षेपाः नामादिचतुर्भेदं वर्णयित्वा, तद्यथा-नामाध्ययनंस्थापनाध्ययनं द्रव्याध्ययनं भावाध्ययनं चेति, एवमक्षीणादीनामपिन्यासः नियुक्तिः 28-33 कर्तव्यः, श्रुतानुसारेण अनुयोगद्वाराख्यसूत्रानुसारेण, किं?- द्रुमपुष्पिका आयोज्या प्रकृताध्ययनं सम्बन्धनीयम्, चतुर्ध्वप्य भावाध्ययनध्ययनादिषु क्रमेण भावेष्विति गाथार्थः // साम्प्रतं भावाध्ययनादिशब्दार्थं प्रतिपादयन्नाह निक्षेपः। नि०- अज्झप्पस्साणयणं कम्माणं अवचओ उवचिआणं / अणुवचओ अनवाणं तम्हा अज्झयणमिच्छति // 29 // नि०- अहिगम्मति व अत्था इमेण अहिगंच नयणमिच्छंति। अहिगं च साहु गच्छइ तम्हा अज्झयणमिच्छंति // 30 // नि०-जह दीवा दीवसयं पइप्पई सो अदिप्पई दीवो। दीवसमा आयरिया दिप्पंति परं च दीवंति // 31 // नि०- नाणस्स दंसणस्सऽविचरणस्स य जेण आगमो होई। सो होइ भावआओ आओ लाहो त्ति निद्दिट्ठो // 32 // // 28
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy