SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 22 // 20-23 धर्माभ्युपगमे च सत्यपि मा भूदभिनवप्रव्रजितस्याधृतेःसम्मोह इत्यतस्तन्निराकरणाधिकारवदेव द्वितीयाध्ययनम्, आह प्रथममध्ययनं च- द्वितीयेऽध्ययनेऽयमर्थाधिकारः धृत्या हेतुभूतया शक्यते कर्तुम्, जे इति पूरणार्थो निपातः एष जैनो धर्म इति, उक्तं च- जस्स द्रुमपुष्पिका, | नियुक्ति: 19 धिई तस्स तवो जस्स तवो तस्स सोग्गई सुलहा। जे अधितिमंत पुरिसा तवोवि खलु दुल्लहो तेसिं ॥१॥सा पुनधृतिराचारे कार्या न 'यावन्ति'ति त्वनाचारे इत्यतस्तदर्थाधिकारवदेव तृतीयाध्ययनम्, आह च- तृतीयेऽध्ययने कोऽर्थाधिकार इत्यत आह- आचारगोचरा | चतुर्थद्वारे कथा आचारकथा, सा चेहैवाणुविस्तरभेदात्, य(अ)त आह-क्षुल्लिका लघ्वी,साच आत्मसंयमोपायः संयमनं संयमः आत्मनः दशाध्ययनानि | द्वे चूडे इति संयम आत्मसंयमस्तदुपायः, उक्तं च- तस्यात्मा संयमो यो हि, सदाचारे रतः सदा / स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः // | नियुक्तिः 1 // इति, सचाचारः षड्जीवनिकायगोचरःप्राय इत्यतश्चतुर्थमध्ययनम्, अथवाऽऽत्मसंयमः- तदन्यजीवपरिज्ञानपरिपालनमेव 'यथास्थातत्त्वत इत्यतस्तदर्थाधिकारवदेव चतुर्थमध्ययनम्, आह च- तथा जीवसंयमोऽपि च भवति चतुर्थेऽध्ययनेऽर्थाधिकार इति, पितानी'ति अपिशब्दादात्मसंयमोऽपि तद्भावभाव्येव वर्त्तते, उक्तं च-छसु जीवनिकाएसुं, जे बुहे संजए सया। से चेव होइ विण्णेए, परमत्थेण पञ्चमद्वारे संक्षेपणासंजए॥१॥इत्यादि। एवमेव च धर्मः, स च देहे स्वस्थे सति सम्यक् पाल्यते, स चाहारमन्तरेण प्रायःस्वस्थो न भवति, स. ध्ययनार्थाच सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्यतस्तदर्थाधिकारवदेव पञ्चममध्ययनमिति, आह च- भिक्षाविशोधिस्तपःसंयमस्य / गुणकारिकैव पञ्चमेऽध्ययनेऽर्थाधिकार इति, तत्र भिक्षणं भिक्षा तस्याः विशोधिः- सावधपरिहारेणेतरस्वरूपकथनमित्यर्थः, तपःप्रधानः संयमस्तपःसंयमस्तस्य गुणकारिकैवेयं वर्तत इति, उक्तंच-से संजए समक्खाए, निरवज्जाहार जे विऊ। धम्मकायट्ठिए // 22 // 0 यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिः सुलभा / येऽधृतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं तेषाम् // 1 // O षट्स जीवनिकायेषु यो बुधः संयतः सदा / स चैव भवति विज्ञेयः परमार्थेन संयतः // 1 // ॐ स संयतः समाख्यातो निरवद्याहारं यो विद्वान् / धर्मकायस्थितः 2 धिकाराः।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy