________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 21 // प्रथममध्ययनं द्रुमपुष्पिका, नियुक्ति: 19 'यावन्ति'ति | चतुर्थद्वारे दशाध्ययनानि द्वे चूडे इति नियुक्तिः 20-23 'यथास्था| पितानी'ति | पञ्चमद्वारे संक्षेपणाध्ययनार्था|धिकाराः। .. प्रथमद्वितीयादीनि नियूंढानि नवमस्यैव प्रत्याख्यानपूर्वस्य तृतीयवस्तुन इति / द्वितीयोऽपि चादेशः आदेशो विध्यन्तरंगणिपिटकाद् आचार्यसर्वस्वाद् द्वादशाङ्गाद् आचारादिलक्षणात् इदं दशकालिकम्, किलेति पूर्ववत्, नियूंढमिति च, किमर्थं ?- मनकस्य उक्तस्वरूपस्य अनुग्रहार्थमिति गाथात्रयार्थः॥ एवं यत इति व्याख्यातम्, अधुना यावन्तीत्येतत्प्रतिपाद्यते नि०- दुमपुफियाइया खलु दस अज्झयणा सभिक्खुयं जाव। अहिगारेवि य एत्तो वोच्छं पत्तेयमेक्वेक्के // १९॥दारं // तत्र दुमपुष्पिकेति प्रथमाध्ययननाम, तदादीनि दशाध्ययनानि सभिक्खुयं जाव त्तिसभिश्वध्ययनं यावत्, खलुशब्दो विशेषणार्थः, किं विशिनष्टि?- तदन्ये द्वे चूडे, यावन्तीति व्याख्यातम् / यथा चेत्येतत् पुनरधिकाराभिधानद्वारेणैव च व्याचिख्यासुःसम्बन्धकत्वेनेदं गाथादलमाह- अधिकारानपि चातो वक्ष्ये प्रत्येकमेकैकस्मिन् अध्ययने, तत्रा अध्ययनपरिसमाप्तेर्योऽनुवर्तते सोऽधिकार इति गाथार्थः॥ नि०- पढमे धम्मपसंसा सोय इहेव जिणसासणम्मित्ति। बिइए धिइए सक्का काउंजे एस धम्मोत्ति // 20 // नि०- तइए आयारकहा उखुड्डिया आयसंजमोवाओ। तह जीवसंजमोऽवि य होइ चउत्थंमि अज्झयणे॥२१॥ नि०- भिक्खविसोही तवसंजमस्स गुणकारिया उपंचमए। छठे आयारकहा महई जोग्गा महयणस्स // 22 // नि०- वयणविभत्ती पुण सत्तमम्मि पणिहाणमट्ठमे भणियं / णवमे विणओ दसमे समाणियं एस भिक्खुत्ति // 23 // प्रथमाध्ययने कोऽर्थाधिकार इत्यत आह- धर्मप्रशंसा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य प्रशंसा-स्तवः सकलपुरुषार्थानामेव धर्मः प्रधानमित्येवंरूपा, तथाऽन्यैरप्युक्तं-धनदो धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः। धर्म एवापवर्गस्य, पारम्पर्येण साधकः // 1 // इत्यादि / स चात्रैव- जिनशासने धर्मो नान्यत्र, इहैव निरवद्यवृत्तिसद्भावाद्, एतच्चोत्तरत्र न्यक्षेण वक्ष्यामः। .