________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 20 // तस्मिन् विकाले-अपराण्हे स्थापितानिन्यस्तानि द्रुमपुष्पिकादीन्यध्ययनानि यतस्तस्माद्दशकालिकं नाम, व्युत्पत्तिः पूर्ववत्, प्रथममध्ययन दशवैकालिकं वा, विकालेन निर्वृत्तं!, संकाशादिपाठाच्चातुरर्थिकष्ठक् (पा०४-२-८०) तद्धितेष्वचामादे (पा०७-२-११७) द्रुमपुष्पिका, रित्यादिवृद्धकालिकम्, दशाध्ययननिर्माणं च तद्वैकालिकं च दशवैकालिकमिति गाथार्थः॥ एवं येन वा यद्वा प्रतीत्येति नियुक्तिः 16-18 व्याख्यातम्, इदानीं यतो नियूढानीत्येतद् व्याचिख्यासुराह 'यत'इति नि०- आयप्पवायपुव्वा निजूढा होइ धम्मपन्नत्ती। कम्मप्पवायपुव्वा पिंडस्स उ एसणा तिविहा॥१६॥ तृतीयद्वारे कस्मान्निनि०- सच्चप्पवायपुव्वा निजूढा होइ वक्कसुद्धी उ। अवसेसा निजूढा नवमस्स उ तइयवत्थूओ॥१७॥ यूंढमिति। नि०- बीओऽवि अ आएसो गणिपिडगाओ दुवालसंगाओ। एअंकिर णिजूढं मणगस्स अणुग्गहट्ठाए॥१८॥ इहात्मप्रवादपूर्व- यत्रात्मनः संसारिमुक्ताद्यनेकभेदभिन्नस्य प्रवदनमिति, तस्मान्नियूँढा भवति धर्मप्रज्ञप्तिः, षड्जीवनिका इत्यर्थः, तथा कर्मप्रवादपूर्वात्, किं?-पिण्डस्य तु एषणा त्रिविधा, नियूंढेति वर्तते, कर्मप्रवादपूर्व नाम-यत्रज्ञानावरणीयादिकर्मणो निदानादिप्रवदनमिति तस्मात्, किं?- पिण्डस्यैषणा त्रिविधा गवेषणाग्रहणैषणाग्रासैषणाभेदभिन्ना नियूंढा, साल पुनस्तत्रामुना सम्बन्धेन पतति- आधाकर्मोपभोक्ता ज्ञानावरणीयादिकर्मप्रकृतीर्बध्नाति, उक्तं च-आहाकम्मंणं भुंजमाणे समणे अट्ठकम्पपगडीओ बंधइइत्यादि, शुद्धपिण्डोपभोक्ता वाशुभा बध्नातीत्यलं प्रसङ्गेन,प्रकृतं प्रस्तुमः, सत्यप्रवादपूर्वानियूंढा भवति वाक्यशुद्धिस्तु, तत्र सत्यप्रवादं नाम- यत्र जनपदसत्यादेः प्रवदनमिति, वाक्यशुद्धिर्नाम सप्तममध्ययनम्, अवशेषाणि (r) कुमुदादेराकृतिगणत्वात् वुञ्छणित्यादिना ठक्, संकाशादीति तु लेखकभ्रममूलः पाठस्तत्र ण्यभावात्। (c) विकाले पठ्यते इति वैकालिकमिति चूर्णिः। OR आधाकर्म भुञ्जानः श्रमणः अष्टकर्मप्रकृतीर्बध्नाति /