________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 19 // शास्त्राभि धानहेतुः तृतीयद्वारे दारओ भणइ-तं तुम्हे जाणह?, आयरिया भणंति-जाणेमो, तेण भणियं!- सो कहिंति?, ते भणंति- सो मम मित्तो | प्रथममध्ययनं एगसरीरभूतो, पव्वयाहि तुमं मम सगासे, तेण भणियं- एवं करोमि। तओ आयरिया आगंतुं पडिस्सए आलोअंति-सच्चित्तो द्रुमपुष्पिका, नियुक्तिः१५ पडुप्पन्नो,सो पव्वइओ, पच्छा आयरिया उवउत्ता-केवतिकालं एस जीवइत्ति?, णायं जावं छम्मासा, ताहे आयरियाणंयमिति बुद्धी समुप्पन्ना- इमस्स थोवगं आउं, किं कायव्वंति?,तं चउद्दसपुव्वी कम्हिवि कारणे समुप्पन्ने णिहति, दसपुव्वी पुण | द्वितीयद्वारे अपच्छिमो अवस्समेव णिजूहड़, ममंपि इमं कारणं समुप्पन्नं, तो अहमवि णिहामि, ताहे आढत्तो णिजूहिउं, ते उ णिजूहिज्जंता वियाले णिज्जूढा थोवावसेसे दिवसे, तेण तं दसवेयालियं भणिज्जति / अनेन च कथानकेन न केवलं 'येन वे 'यत'इति त्यस्यैव, द्वारस्य भावार्थोऽभिहितः, किन्तु यद्वा प्रतीत्यैतस्यापीति, तथा चाह नियुक्तिकारः कस्मान्निनि०- मणगं पडुच्च सेखंभवेण निहिया दसऽज्झयणा / वेयालियाइ ठविया तम्हा दसकालियंणामं ॥१५॥द्वारं // यूंढमिति। मनकंप्रतीत्यमनकाख्यमपत्यमाश्रित्य शय्यम्भवेन आचार्येण निर्मूढानि पूर्वगतादुद्धत्य विरचितानि दशाध्ययनानि द्रुमपुष्पिकादीनि वेयालियाइ ठविय त्ति विगतः कालो विकालः विकलनं वा विकाल इति, विकालोऽसकलः खण्डश्चेत्यनर्थान्तरं दारको भणति- तं यूयं जानीथ, आचार्या भणन्ति- जानीमः, तेन भणितं- स कुत्रेति?, ते भणन्ति- स मम मित्रमेकशरीरभूतः, प्रव्रज त्वं मस सकाशे, तेन भणितं- एवं करोमि / आचार्या आगत्य प्रतिश्रयं आलोचयन्ति- सचित्तः प्रत्युत्पन्नः (लब्धः), स प्रव्रजितः, पश्चादाचार्या उपयुक्ताः कियन्तं कालमेष जीविष्यति?,8 ज्ञातं यावत्षण्मासान्, तदाऽऽचार्याणां बुद्धिः समुत्पन्ना- अस्य स्तोकमायुः, किं कर्त्तव्यमिति, तत् चतुर्दशपूर्वी कस्मिंश्चिदपि कारणे समुत्पन्ने उद्धरति, दशपूर्वी // 19 // पुनरपश्चिमः अवश्यमेव उद्धरति, ममापीदं कारणं समुत्पन्नं तस्मादहमपि उद्धरामि, तदा आदृत उद्धर्तुम्, तानि तूद्धियमाणानि विकाले उद्धृतानि स्तोकावशेषे दिवसे, तेन तद्दशवैकालिकं भण्यत इति / 0 यूह उद्धरण इत्यागमिको धातुरिति न्यायसंग्रहः।